Saṁyutta Nikāya
II. Nidāna Vagga
19. Lakkhaṇa-Saṇuttaṁ
1. Paṭhama Vagga
Sutta 2
Gāvaghāṭaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds]EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
2. Tena kho pana samayen'āyasmā ca Lakkhaṇo āyasmā ca Mahā-Moggallāno Gijjhakūṭe pabbate viharanti.|| ||
3. Atha kho āyasmā Mahā-Moggallāno pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yen'āyasmā Lakkhaṇo ten'upasaṅkami.|| ||
4. Upasaṅkamitvā āyasmantaṁ Lakkhaṇaṁ etad avoca:|| ||
"Āyāmā vuso Lakkhaṇa, Rājagahaṁ piṇḍāya pavisissāmā" ti.|| ||
"Evam āvuso" ti kho āyasmā Lakkhaṇo āyasmato Mahā-Moggallānassa paccassosi.|| ||
5. Atha kho āyasmā Mahā-Moggallāno Gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi.|| ||
6. Atha kho āyasmā Lakkhaṇo āyasmantaṁ Mahā-Moggallānaṁ etad avoca:|| ||
"Ko nu kho āvuso Moggallāna,||
hetu ko paccayo sitassa pātu-kammāyā" ti?|| ||
"Akālo kho āvuso Lakkhaṇa,||
etassa pañhassa,||
Bhagavato maṁ santike etaṁ paṇhaṁ pucchā" ti.|| ||
[255] 7. Atha kho āyasmā ca Lakkhaṇo āyasmā ca Mahā-Moggallāno Rājagahe piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
8. Eka-m-antaṁ nisinno kho āyasmā Lakkhaṇo āyasmantaṁ Mahā Moggallānaṁ etad avoca:|| ||
"Idh'āyasmā Mahā-Moggallāno Gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi.|| ||
Ko nu kho āvuso Moggallāna,||
hetu ko paccayo sitassa pātu-kammāyā" ti?|| ||
9. "Idh'āhaṁ āvuso, Gijjhakūṭā pabbatā orohanto addasaṁ maṁsapesiṁ vehāsaṁ gacchantaṁ.|| ||
Tam enaṁ gijjhā pi dhaṅkā pi kulalā pi anupatitvā anupatitvā vitacchenti vibhajenti||
sāsudam aṭṭassaraṁ karoti.|| ||
10. Tassa mayhaṁ āvuso, etad ahosi:|| ||
'Acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
eva-rūpo pi nāma satto bhavissati,||
eva-rūpo pi nāma yakkho bhavissati,||
eva-rūpo pi nāma atta-bhāva-paṭilābho bhavissatī'" ti.|| ||
11. Atha kho Bhagavā bhikkhū āmantesi:|| ||
"Cakkhu-bhūtā bhikkhave, sāvakā viharanti,||
ñāṇa-bhūtā vata bhikkhave, sāvakā viharanti,||
yatra hi nāma sāvako eva-rūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati.|| ||
12. Pubbe pi me so bhikkhave, satto diṭṭho ahosi,||
api c'āhaṁ na vyākāsiṁ.|| ||
Ahañ cetaṁ vyākareyyaṁ, pare ca me na saddaheyyuṁ.|| ||
Ye me na saddaheyyuṁ,||
tesaṇ taṁ assa dīgha-rattaṁ ahitāya dukkhāya.|| ||
13. Eso bhikkhave, satto imasmiṁ yeva Rājagahe go-ghātako ahosi||
so tassa kammassa vipākena||
bahūni vassāni||
bahūni vassa-satāni||
bahūni vassa-sahassāni||
bahūni vassa-sata-sahassāni||
Niraye paccitvā tass'eva kammassa vipākā- [256] vasesena eva-rūpaṁ atta-bhāva-paṭilābhaṁ paṭisaṁvedayatī" ti.|| ||