Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 3
Kula Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[264] [2][rhyc] "Sayyathā pi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni,||
tāni suppadhaṁsiyāni honti corehi kumbhatthenakehi.|| ||
[3] Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti abhāvitā abahulī-katā,||
so suppadhaṁsiyo hoti amanussehi.|| ||
[4][rhyc] Seyyathā pi bhikkhave,||
yāni kānici kulāni appitthikāni bahupurisāni,||
tāni duppadhaṁsiyāni honti corehi kumbhatthenakehi.|| ||
[5] Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti bhāvitā bahulī-katā,||
so duppadhaṁsiyo hoti amanussehi.|| ||
[6][rhyc] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Mettā no ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||