Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 5
Satti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than][olds] Evaṁ me sutaṁ:||
Ekaṁ samayaṁ [265] Sāvatthiyaṁ -|| ||
[2] "Seyyathā pi bhikkhave, satti tiṇhaphalā,||
atha puriso āgaccheyya.|| ||
'Ahaṁ imaṁ sattiṁ tiṇha-phalaṁ||
pāṇinā vā||
muṭṭhinā vā||
patiḷeṇissāmi||
patikoṭṭessāmi||
pativaṭṭessāmī" ti.|| ||
[3] Taṁ kim maññasi bhikkhave?|| ||
Bhabbo nu kho so puriso amuṁ sattiṁ tiṇha-phalaṁ||
pāṇinā vā||
muṭṭhinā vā||
patiḷeṇetuṁ||
patikoṭṭetuṁ||
pativaṭṭetun" ti?|| ||
"No h'etaṁ bhante.|| ||
[4] Taṁ kissa hetu?|| ||
Asu hi bhante, satti tiṇha-phalā||
na sukarā pāṇinā vā||
muṭṭhinā vā||
patiḷeṇetuṁ||
patikoṭṭetuṁ||
pativaṭṭetuṁ,||
yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||
[5] "Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti||
bhāvitā bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā,||
tassa ce amanusso cittaṁ khipitabbaṁ maññeyya,||
atha kho sveva amanusse kilamathassa vighātassa bhāgī assa.|| ||
[6] Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ.|| ||
'Mettā no ceto-vimutti bhāvitā||
bhavissati||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||