Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ

Sutta 6

Dhanu-g-Gaha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][bodh][than][olds] Sāvatthiyaṁ viharati|| ||

[2][pts][bodh][than][olds] Seyyathā pi, bhikkhave, cattāro daḷha-dhammā dhanu- [266] ggahā sikkhitā katahatthā katupāsanā catu-d-disā ṭhitā assu.|| ||

[3][pts][bodh][than][olds] Atha puriso āgaccheyya.|| ||

'Ahaṁ imesaṁ catunnaṁ daḷha-dhammānaṁ dhanuggahānaṁ sikkhitānaṁ katahatthānaṁ katupāsanānaṁ catu-d-disā kaṇḍe khitte appati-ṭ-ṭhite paṭhaviyaṁ gahetvā āharissāmī' ti.|| ||

[4][pts][bodh][than][olds] Taṁ kiṁ maññatha bhikkhave||
javano puriso paramena javena samannāgato ti alam vacanāyā" ti?|| ||

[5][pts][bodh][than][olds] 'Ekassa ce pi bhante daḷhadhammassa dhanuggahassa sikkhitassa katahatthassa katupāsanassa kaṇḍaṁ khittam appati-ṭ-ṭhitaṁ paṭhaviyaṁ gahetvā āhareyya||
javano puriso paramena javena samannāgato ti alaṁ vacanāya.|| ||

Ko pana vādo catunnaṁ daḷha-dhammānam dhanuggahānaṁ sikkhitānaṁ katahatthānaṁ katupāsanānan' ti.|| ||

[6][pts][bodh][than][olds] Yathā ca bhikkhave tassa purisassa javo||
yāthā ca candimasriyānaṁ javo tato sīghataro||
yathā ca bhikkhave tassa purisassa javo yathā ca candima-suriyānaṁ javo yathā ca yā devatā candima-suriyānam purato dhāvanti tāsaṁ devatānaṁ javo||
tato sīghataraṁ āyusaṅkhārā khīyanti.|| ||

[7][pts][bodh][than][olds] Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Appamattā viharissāmā' ti|| ||

Evaṁ hi vo bhikkhave sikkhitabban" ti|| ||


Contact:
E-mail
Copyright Statement