Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 6
Dhanu-g-Gaha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bodh][than][olds] Sāvatthiyaṁ viharati|| ||
[2][pts][bodh][than][olds] Seyyathā pi, bhikkhave, cattāro daḷha-dhammā dhanu- [266] ggahā sikkhitā katahatthā katupāsanā catu-d-disā ṭhitā assu.|| ||
[3][pts][bodh][than][olds] Atha puriso āgaccheyya.|| ||
'Ahaṁ imesaṁ catunnaṁ daḷha-dhammānaṁ dhanuggahānaṁ sikkhitānaṁ katahatthānaṁ katupāsanānaṁ catu-d-disā kaṇḍe khitte appati-ṭ-ṭhite paṭhaviyaṁ gahetvā āharissāmī' ti.|| ||
[4][pts][bodh][than][olds] Taṁ kiṁ maññatha bhikkhave||
javano puriso paramena javena samannāgato ti alam vacanāyā" ti?|| ||
[5][pts][bodh][than][olds] 'Ekassa ce pi bhante daḷhadhammassa dhanuggahassa sikkhitassa katahatthassa katupāsanassa kaṇḍaṁ khittam appati-ṭ-ṭhitaṁ paṭhaviyaṁ gahetvā āhareyya||
javano puriso paramena javena samannāgato ti alaṁ vacanāya.|| ||
Ko pana vādo catunnaṁ daḷha-dhammānam dhanuggahānaṁ sikkhitānaṁ katahatthānaṁ katupāsanānan' ti.|| ||
[6][pts][bodh][than][olds] Yathā ca bhikkhave tassa purisassa javo||
yāthā ca candimasriyānaṁ javo tato sīghataro||
yathā ca bhikkhave tassa purisassa javo yathā ca candima-suriyānaṁ javo yathā ca yā devatā candima-suriyānam purato dhāvanti tāsaṁ devatānaṁ javo||
tato sīghataraṁ āyusaṅkhārā khīyanti.|| ||
[7][pts][bodh][than][olds] Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Appamattā viharissāmā' ti|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti|| ||