Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 7
Āṇi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] "Bhūta-pubbaṁ bhikkhave, Dasārahānaṁ āṇako nāma Mudiṅgo ahosi.|| ||
[3] Tassa Dasārahā Āṇake ghaṭite aññaṁ āṇiṁ odahiṁsu,||
[267] ahu kho so bhikkhave samayo yaṁ Āṇakassa mudiṅgassa porāṇaṁ pokkhara-phalakaṁ antara-dhāyi,||
āṇisaṅghāṭo va avasissi.|| ||
[4] Evam eva kho bhikkhave,||
bhavissanti bhikkhū anāgatam addhānaṁ.|| ||
[5] Ye te suttantā Tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṁyuttā,||
tesu bhaññamānesu na sussūsissanti,||
na sotaṁ odahissanti,||
na aññā-cittaṁ upaṭṭhāpessanti,||
na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.|| ||
[6] Ye pana te suttantā kavikatā kāveyyā citta-k-kharā citta-vyañjanā bāhirakā sāvaka-bhāsitā,||
tesu bhaññamānesu sussūsissanti,||
sotaṁ odahissanti,||
aññā-cittaṁ upaṭṭhāpessanti||
te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.|| ||
Evam eva tesaṁ bhikkhave,||
suttantānaṁ Tathāgatabhāsitānaṁ gambhīrānaṁ gambhīratthānaṁ lokuttarānaṁ suññatapaṭisaññuttānaṁ antara-dhānaṁ bhavissati.|| ||
[7] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṁyuttā,||
tesu bhaññamānesu sussusissāma,||
sotaṁ odahissāma,||
aññā-cittaṁ upaṭṭhāpessāma||
te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissāmā' ti.|| ||
Evaṁ hi vo bhikkhave,||
sikkhitabban" ti.