Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ

Sutta 7

Āṇi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][than] EVAṀ ME SUTAṀ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] "Bhūta-pubbaṁ bhikkhave, Dasārahānaṁ āṇako nāma Mudiṅgo ahosi.|| ||

[3] Tassa Dasārahā Āṇake ghaṭite aññaṁ āṇiṁ odahiṁsu,||
[267] ahu kho so bhikkhave samayo yaṁ Āṇakassa mudiṅgassa porāṇaṁ pokkhara-phalakaṁ antara-dhāyi,||
āṇisaṅghāṭo va avasissi.|| ||

[4] Evam eva kho bhikkhave,||
bhavissanti bhikkhū anāgatam addhānaṁ.|| ||

[5] Ye te suttantā Tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṁyuttā,||
tesu bhaññamānesu na sussūsissanti,||
na sotaṁ odahissanti,||
na aññā-cittaṁ upaṭṭhāpessanti,||
na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.|| ||

[6] Ye pana te suttantā kavikatā kāveyyā citta-k-kharā citta-vyañjanā bāhirakā sāvaka-bhāsitā,||
tesu bhaññamānesu sussūsissanti,||
sotaṁ odahissanti,||
aññā-cittaṁ upaṭṭhāpessanti||
te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.|| ||

Evam eva tesaṁ bhikkhave,||
suttantānaṁ Tathāgatabhāsitānaṁ gambhīrānaṁ gambhīratthānaṁ lokuttarānaṁ suññatapaṭisaññuttānaṁ antara-dhānaṁ bhavissati.|| ||

[7] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||

'Ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṁyuttā,||
tesu bhaññamānesu sussusissāma,||
sotaṁ odahissāma,||
aññā-cittaṁ upaṭṭhāpessāma||
te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissāmā' ti.|| ||

Evaṁ hi vo bhikkhave,||
sikkhitabban" ti.


Contact:
E-mail
Copyright Statement