Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ

Sutta 8

Kaliṅgara Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][rhyc] EVAṀ ME SUTAṀ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

[2] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[3] "Kaliṅgar'ūpadhānā bhikkhave,||
etarahi Licchavī viha- [268] ranti appamattā ātāpino upāsanasmiṁ.|| ||

Tesaṇ rājā Māgadho Ajātasattu Vedehi-putto na labhati otāraṁ,||
na labhati ārammaṇaṁ.|| ||

[4] Bhavissanti bhikkhave,||
anāgatam addhānaṁ Licchavī sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva suriyuggamanā seyyaṁ kappessanti.|| ||

Tesaṇ rājā Māgadho Ajātasattu Vedehi-putto lacchati otāraṁ,||
lacchati ārammaṇaṁ.|| ||

[5] Kaliṅgar'ūpadhānā bhikkhave,||
etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṁ.|| ||

Tesaṇ Māro pāpimā na labhati otāraṁ,||
na labhati ārammaṇaṁ.|| ||

[6] Bhavissanti bhikkhave,||
anāgatam addhānaṁ bhikkhū sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva sūriyuggamanā seyyaṁ kappessanti.|| ||

Tesaṇ Māro pāpimā lacchati otāraṁ,||
lacchati ārammaṇaṁ.|| ||

[7] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||

'Kaliṅgar'ūpadhānā viharissāma appamattā ātāpino padhānasmin' ti.|| ||

Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement