Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 8
Kaliṅgara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
[2] Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[3] "Kaliṅgar'ūpadhānā bhikkhave,||
etarahi Licchavī viha- [268] ranti appamattā ātāpino upāsanasmiṁ.|| ||
Tesaṇ rājā Māgadho Ajātasattu Vedehi-putto na labhati otāraṁ,||
na labhati ārammaṇaṁ.|| ||
[4] Bhavissanti bhikkhave,||
anāgatam addhānaṁ Licchavī sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva suriyuggamanā seyyaṁ kappessanti.|| ||
Tesaṇ rājā Māgadho Ajātasattu Vedehi-putto lacchati otāraṁ,||
lacchati ārammaṇaṁ.|| ||
[5] Kaliṅgar'ūpadhānā bhikkhave,||
etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṁ.|| ||
Tesaṇ Māro pāpimā na labhati otāraṁ,||
na labhati ārammaṇaṁ.|| ||
[6] Bhavissanti bhikkhave,||
anāgatam addhānaṁ bhikkhū sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva sūriyuggamanā seyyaṁ kappessanti.|| ||
Tesaṇ Māro pāpimā lacchati otāraṁ,||
lacchati ārammaṇaṁ.|| ||
[7] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Kaliṅgar'ūpadhānā viharissāma appamattā ātāpino padhānasmin' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||