Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ

Sutta 10

Bilāra (Biḷāla) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[270]

[1][rhyc] EVAṀ ME SUTAṀ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Tena kho pana samayena aññataro bhikkhu ati-velaṁ kulesu cārittaṁ āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||

"Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī" ti.|| ||

[3] So bhikkhu bhikkhūhi vuccamāno na viramati.|| ||

[4] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

[5] "Idha bhante, aññataro bhikkhū||
ati-velaṁ kulesu cārittam āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||

'Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī' ti.|| ||

So bhikkhu bhikkhūhi vuccamāno na viramatī" ti.|| ||

[6] "Bhūta-pubbaṁ bhikkhave, biḷālo sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṁ Maggayamāno.|| ||

'Yadāyaṁ mudumūsī gocarāya pakkamissati,||
tatth'eva naṁ gahetvā khādissāmī' ti.|| ||

[7] Atha kho bhikkhave, mudumūsī gocarāya pakkami||
tam enaṁ biḷālo gahetvā sahasā saṅkhāritvā ajjhohari.|| ||

Tassa mudumūsi antam pi khādi,||
antaguṇam pi khādi,||
so [271] tato nidānaṁ maraṇam pi nigacchati,||
maraṇa-mattam pi dukkhaṁ.|| ||

[8] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

[9] So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā,||
tassa mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti,||
so rāgānuddhaṁsena cittena maraṇaṁ vā nigacchati,||
maraṇamatttaṁ vā dukkhaṁ.|| ||

[10] Maraṇaṁ h'etaṁ bhikkhave,||
ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāy-āvattati,||
Maraṇamattaṁ h'etaṁ bhikkhave,||
dukkhaṁ yad idaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati,||
yathā-rūpāya āpattiyā vuṭṭhānaṁ paññāyati.|| ||

[11] Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ:|| ||

'Rakkhiten'eva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā' ti.|| ||

Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement