Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 10
Bilāra (Biḷāla) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] Tena kho pana samayena aññataro bhikkhu ati-velaṁ kulesu cārittaṁ āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||
"Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī" ti.|| ||
[3] So bhikkhu bhikkhūhi vuccamāno na viramati.|| ||
[4] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
[5] "Idha bhante, aññataro bhikkhū||
ati-velaṁ kulesu cārittam āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||
'Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī' ti.|| ||
So bhikkhu bhikkhūhi vuccamāno na viramatī" ti.|| ||
[6] "Bhūta-pubbaṁ bhikkhave, biḷālo sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṁ Maggayamāno.|| ||
'Yadāyaṁ mudumūsī gocarāya pakkamissati,||
tatth'eva naṁ gahetvā khādissāmī' ti.|| ||
[7] Atha kho bhikkhave, mudumūsī gocarāya pakkami||
tam enaṁ biḷālo gahetvā sahasā saṅkhāritvā ajjhohari.|| ||
Tassa mudumūsi antam pi khādi,||
antaguṇam pi khādi,||
so [271] tato nidānaṁ maraṇam pi nigacchati,||
maraṇa-mattam pi dukkhaṁ.|| ||
[8] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
[9] So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā,||
tassa mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti,||
so rāgānuddhaṁsena cittena maraṇaṁ vā nigacchati,||
maraṇamatttaṁ vā dukkhaṁ.|| ||
[10] Maraṇaṁ h'etaṁ bhikkhave,||
ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāy-āvattati,||
Maraṇamattaṁ h'etaṁ bhikkhave,||
dukkhaṁ yad idaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati,||
yathā-rūpāya āpattiyā vuṭṭhānaṁ paññāyati.|| ||
[11] Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ:|| ||
'Rakkhiten'eva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||