Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 10
Bilāra (Biḷāla) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] Tena kho pana samayena aññataro bhikkhu ati-velaṁ kulesu cārittaṁ āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||
"Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī" ti.|| ||
[3] So bhikkhu bhikkhūhi vuccamāno na viramati.|| ||
[4] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
[5] "Idha bhante, aññataro bhikkhū||
ati-velaṁ kulesu cārittam āpajjati||
tam enaṁ bhikkhū evam āhaṁsu:|| ||
'Mā āyasmā ati-velaṁ kulesu cārittaṁ āpajjī' ti.|| ||
So bhikkhu bhikkhūhi vuccamāno na viramatī" ti.|| ||
[6] "Bhūta-pubbaṁ bhikkhave, biḷālo sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṁ Maggayamāno.|| ||
'Yadāyaṁ mudumūsī gocarāya pakkamissati,||
tatth'eva naṁ gahetvā khādissāmī' ti.|| ||
[7] Atha kho bhikkhave, mudumūsī gocarāya pakkami||
tam enaṁ biḷālo gahetvā sahasā saṅkhāritvā ajjhohari.|| ||
Tassa mudumūsi antam pi khādi,||
antaguṇam pi khādi,||
so [271] tato nidānaṁ maraṇam pi nigacchati,||
maraṇa-mattam pi dukkhaṁ.|| ||
[8] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
[9] So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā,||
tassa mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti,||
so rāgānuddhaṁsena cittena maraṇaṁ vā nigacchati,||
maraṇamatttaṁ vā dukkhaṁ.|| ||
[10] Maraṇaṁ h'etaṁ bhikkhave,||
ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāy-āvattati,||
Maraṇamattaṁ h'etaṁ bhikkhave,||
dukkhaṁ yad idaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati,||
yathā-rūpāya āpattiyā vuṭṭhānaṁ paññāyati.|| ||
[11] Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ:|| ||
'Rakkhiten'eva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||