Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 11
Paṭhama Singālaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] "Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṁ sigālassa vassamānassā" ti?|| ||
"Evaṁ bhante" ti.|| ||
[3] "Eso kho bhikkhave,||
jara-singālo ukkaṇṇakena nāma rogajātena phuṭṭho.|| ||
So yena yena icchati,||
tena tena gacchati.|| ||
Yattha yattha icchati,||
tattha tattha tiṭṭhati.|| ||
Yattha yattha icchati,||
tattha tattha nisīdati.|| ||
Yattha yattha [272] icchati,||
tattha tattha nipajjati.|| ||
Sītako pi naṁ vāto upavāyati.|| ||
[4] Sādhu khvassa bhikkhave,||
yaṁ idh'ekacco Sakya-puttiya-paṭiñño eva-rūpam pi atta-bhāva-paṭilābhaṁ paṭisaṁvedayetha.|| ||
[5] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Appamattā viharissāmā' ti.|| ||
[6] Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||