Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 11
Paṭhama Singālaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] "Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṁ sigālassa vassamānassā" ti?|| ||
"Evaṁ bhante" ti.|| ||
[3] "Eso kho bhikkhave,||
jara-singālo ukkaṇṇakena nāma rogajātena phuṭṭho.|| ||
So yena yena icchati,||
tena tena gacchati.|| ||
Yattha yattha icchati,||
tattha tattha tiṭṭhati.|| ||
Yattha yattha icchati,||
tattha tattha nisīdati.|| ||
Yattha yattha [272] icchati,||
tattha tattha nipajjati.|| ||
Sītako pi naṁ vāto upavāyati.|| ||
[4] Sādhu khvassa bhikkhave,||
yaṁ idh'ekacco Sakya-puttiya-paṭiñño eva-rūpam pi atta-bhāva-paṭilābhaṁ paṭisaṁvedayetha.|| ||
[5] Tasmātiha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Appamattā viharissāmā' ti.|| ||
[6] Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||