Saṁyutta Nikāya
II. Nidāna Vagga
20. Opamma Saṁuttaṁ
Sutta 12
Dutiya Sigālaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] "Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṁ sigālassa vassamānassā" ti?|| ||
"Evaṁ bhante" ti.|| ||
[3] "Siyā kho bhikkhave,||
tasmiṁ jarasigāle yā kāci kataññutā kata-veditā,||
na tv'eva idh'ekacce Sakya-puttiya-paṭiññe pi yā kāci kataññutā kata-veditā.|| ||
[4] Tasmāt ti ha bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Kataññuno bhavissāma kata-vedino,||
amhesu appakam pi kataṁ mā nassissatī' ti.|| ||
Evaṁ hi vo bhikkhave, sikkhitabban" ti.|| ||
Opamma Saṁyuttaṁ Samattaṁ