Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta
Sutta 1
Kolita [Moggallāna] Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than][olds][bodh] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2][rhyc][than][olds] Tatra kho āyasmā Mahā-Moggallāno bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Mahā-Moggallānassa paccassosuṁ.|| ||
[3][rhyc][than][olds] Āyasmā Mahā-Moggallāno etad avoca:|| ||
"Idha mayhaṁ āvuso,||
raho-gatassa patisallīnassa||
evaṁ cetaso parivitakko udapādi:|| ||
'"Ariyo tuṇhī-bhāvo,||
ariyo tuṇhī-bhāvo" ti vuccati.|| ||
Katamo nu kho ariyo tuṇhī-bhāvo' ti?|| ||
[4][rhyc][than][olds] Tassa mayhaṁ āvuso etad ahosi:|| ||
'Idha bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja viharati.|| ||
Ayaṁ vuccati ariyo tuṇhī-bhāvo' ti.|| ||
[5][rhyc][than][olds] So khv'āhaṁ āvuso,||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja viharāmi.|| ||
Tassa mayhaṁ āvuso iminā vihārena viharato||
vitakka-sahagatā saññā mana-sikārā||
samadā caranti.|| ||
[6][rhyc][than][olds] Atha kho maṁ āvuso,||
Bhagavā iddhiyā upasaṅkamitvā||
etad avoca:|| ||
'Moggallāna, Moggallāna,||
mā brāhmaṇa, ariyaṁ tuṇhī-bhāvaṁ pamādo.|| ||
Ariye tuṇhī-bhāve cittaṁ saṇṭhāpehi.|| ||
Ariye tuṇhī-bhāve cittaṁ ekodiṁ karohi.|| ||
Ariye tuṇhī-bhāve cittaṁ samādahā' ti.|| ||
[7][rhyc][than][olds] So khv'āhaṁ āvuso,||
aparena samayena vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja vihārāmi.|| ||
[274] Yaṁ hi taṁ āvuso,||
sammā vadamāno vadeyya.|| ||
'Satthārā anuggahito sāvako mahābhiññataṁ patto' ti,||
mamaṁ taṁ sammā vadamāno vadeyya||
'Satthārā anuggahito sāvako mahābhiññataṁ patto' ti" ti.|| ||