Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta

Sutta 1

Kolita [Moggallāna] Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

[1][rhyc][than][olds][bodh] EVAṀ ME SUTAṀ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][than][olds] Tatra kho āyasmā Mahā-Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā-Moggallānassa paccassosuṁ.|| ||

[3][rhyc][than][olds] Āyasmā Mahā-Moggallāno etad avoca:|| ||

"Idha mayhaṁ āvuso,||
raho-gatassa patisallīnassa||
evaṁ cetaso parivitakko udapādi:|| ||

'"Ariyo tuṇhī-bhāvo,||
ariyo tuṇhī-bhāvo" ti vuccati.|| ||

Katamo nu kho ariyo tuṇhī-bhāvo' ti?|| ||

[4][rhyc][than][olds] Tassa mayhaṁ āvuso etad ahosi:|| ||

'Idha bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja viharati.|| ||

Ayaṁ vuccati ariyo tuṇhī-bhāvo' ti.|| ||

[5][rhyc][than][olds] So khv'āhaṁ āvuso,||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja viharāmi.|| ||

Tassa mayhaṁ āvuso iminā vihārena viharato||
vitakka-sahagatā saññā mana-sikārā||
samadā caranti.|| ||

[6][rhyc][than][olds] Atha kho maṁ āvuso,||
Bhagavā iddhiyā upasaṅkamitvā||
etad avoca:|| ||

'Moggallāna, Moggallāna,||
mā brāhmaṇa, ariyaṁ tuṇhī-bhāvaṁ pamādo.|| ||

Ariye tuṇhī-bhāve cittaṁ saṇṭhāpehi.|| ||

Ariye tuṇhī-bhāve cittaṁ ekodiṁ karohi.|| ||

Ariye tuṇhī-bhāve cittaṁ samādahā' ti.|| ||

[7][rhyc][than][olds] So khv'āhaṁ āvuso,||
aparena samayena vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ jhānam upasampajja vihārāmi.|| ||

[274] Yaṁ hi taṁ āvuso,||
sammā vadamāno vadeyya.|| ||

'Satthārā anuggahito sāvako mahābhiññataṁ patto' ti,||
mamaṁ taṁ sammā vadamāno vadeyya||
'Satthārā anuggahito sāvako mahābhiññataṁ patto' ti" ti.|| ||


Contact:
E-mail
Copyright Statement