Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta
Sutta 5
Sujāta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][bodh] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2][rhyc] Atha kho āyasmā Sujāto||
yena Bhagavā ten'upasaṅkami.|| ||
[3][rhyc] Addasā kho Bhagavā āyasmantaṁ Sujātaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna bhikkhū āmantesi:|| ||
[4][rhyc] "Ubhayenevāyaṁ bhikkhave,||
kula-putto sobhati vata:|| ||
Yañ ca abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato|| ||
Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
[5][rhyc] Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
Sobhati vatāyaṁ bhikkhu||
ujubhūtena cetasā,||
Vippamyutto visaññutto||
anupādāya nibbuto,||
dhāreti antimaṁ dehaṁ||
chetvā Māraṁ savāhananti.|| ||