Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta

Sutta 5

Sujāta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[278]

[1][rhyc][bodh] EVAṀ ME SUTAṀ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Atha kho āyasmā Sujāto||
yena Bhagavā ten'upasaṅkami.|| ||

[3][rhyc] Addasā kho Bhagavā āyasmantaṁ Sujātaṁ dūrato va āga-c-chantaṁ.|| ||

Disvāna bhikkhū āmantesi:|| ||

[4][rhyc] "Ubhayenevāyaṁ bhikkhave,||
kula-putto sobhati vata:|| ||

Yañ ca abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

[5][rhyc] Idam avoca Bhagavā.|| ||

 


 

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Sobhati vatāyaṁ bhikkhu||
ujubhūtena cetasā,||
Vippamyutto visaññutto||
anupādāya nibbuto,||
dhāreti antimaṁ dehaṁ||
chetvā Māraṁ savāhananti.|| ||


Contact:
E-mail
Copyright Statement