Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta
Sutta 7
Visākha Pañcāli-Putta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][bodh] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati||
Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
[2][rhyc] Tena kho pana samayen'āyasmā Visākho Pañcālaputto upaṭṭhāna-sālāyaṁ bhikkhū dhamm-i-kāyā kathāya sandesseti samādapeti samuttejeti sampahaṁseti,||
poriyā vācāya vissaṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||
[3][rhyc] Atha kho Bhagavā sāyaṇha samayaṁ patisallānā vuṭṭhito yena upaṭṭhānasālā ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
[4][rhyc] Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Ko nu kho bhikkhave,||
upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya||
sandesseti||
samādapeti||
samuttejeti||
sampahaṁseti,||
poriyā vācāya vissaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāya" ti?|| ||
[5][rhyc] "Āyasmā bhante, Visākho Pañcālaputto upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya||
sandessati||
samādapeti||
samuttejeti||
sampahaṁseti,||
poriyā vācāya visisaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||
[6][rhyc] Atha kho Bhagavā āyasmantaṁ Visākhaṁ Paācāliputtaṁ āmantesi:|| ||
"Sādhu, sādhu, Visākha.|| ||
Sādhu kho tvaṁ Visākha,||
bhikkhū dhammiyā kathāya||
sandassesi||
samādapesi||
samuttejesi||
sampahaṁsesi,||
poriyā vācāya vissaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||
[7][rhyc] Idam avoca Bhagavā.|| ||
Idaṁ vatvāna Sugato athāparaṁ etad avoca Satthā:|| ||
Na bhāsa-mānaṁ jānanti||
missaṁ bālehi paṇḍitaṁ,||
bhāsa-mānañ ca jānanti||
desentaṁ amataṁ padaṁ.|| ||
Bhāsaye jotaye dhammaṁ||
paggaṇhe isinaṁ dhajaṁ,||
su-bhāsitadhajā isayo||
dhammo hi isinaṁ dhajo' ti.|| ||