Saṁyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṁyutta
Sutta 10
Thera-Nāmo or Thera-Namaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than][bodh][olds] EVAṀ ME SUTAṀ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
[2][rhyc][than] Tena kho pana samayena aññataro bhikkhu Thera-nāmako||
eka-vihārī c'eva hoti||
eka-vihārassa ca vaṇṇa-vādī.|| ||
So eko gāmam piṇḍāya pavisati,||
eko paṭikkamati,||
eko raho nisīdati,||
eko caṅkamaṁ adhiṭṭhāti.|| ||
[3][rhyc][than] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅka- [283] miṁsu||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
[4][rhyc][than] Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Idha bhante aññataro bhikkhu Thera-nāmako||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti.|| ||
[5][rhyc][than] Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||
"Ehi tvaṁ bhikkhu,||
mama vacanena Theraṁ bhikkhuṁ āmantehi:||
'Satthā taṁ āvuso, Thera, āmantetī'" ti.|| ||
"Evaṁ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Thero bhikkhu ten'upasaṅkami.|| ||
[6][rhyc][than] Upasaṅkamitvā āyasmantaṁ Theraṁ etad avoca:|| ||
"Satthā taṁ āvuso, Thera, āmantetī" ti.|| ||
"Evam āvuso" ti kho āyasmā Thero tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||
[7][rhyc][than] Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[8][rhyc][than] Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Theraṁ Bhagavā etad avoca:|| ||
"Saccaṁ kira tvaṁ Thera,||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti?|| ||
"Evaṁ bhante" ti.|| ||
[9][rhyc][than] "Yathā kathaṁ pana tvaṁ Thera,||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti?|| ||
[10][rhyc][than] "Idh'āhaṁ bhante,||
eko gāmaṁ piṇḍāya pavisāmi,||
eko paṭikkāmāmi,||
eko raho nisīdāmi,||
eko caṅkamaṁ adhiṭṭhāmi.|| ||
Evaṁ khv'āhaṁ bhante||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti.|| ||
[11][rhyc][than] "Atth'eso Thera eka-vihāro,||
n'eso 'n'atthī' ti vadāmi.|| ||
Api ca Thera,||
yathā eka-vihāro vitthāreṇa paripuṇṇo hoti,||
taṁ suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho Thero bhikkhu Bhagavato paccassosi.|| ||
[12][rhyc][than] Bhagavā etad avoca:|| ||
"Kathaṁ ca Thera,||
eka-vihāro vitthāreṇa paripuṇṇo hoti?|| ||
Idha Thera, yaṁ atītaṁ taṁ pahīnaṁ,||
yaṁ anāgataṁ taṁ paṭinissaṭṭhaṁ,||
pacc'uppannesu ca atta-bhāva-paṭilābhesu chanda-rāgo su-p-paṭivinīto.|| ||
Evaṁ kho Thera,||
eka-vihāro||
vitthāreṇa paripuṇṇo hotī" ti.|| ||
[284] [13][rhyc][than] Idam avoca Bhagavā.|| ||
Idaṁ vatvāna Sugato ath-ā-paraṁ etad avoca Satthā:|| ||
Sabb-ā-bhibhuṁ sabba-viduṁ sumedhaṁ||
Sabbesu dhammesu anūpalittaṁ,||
Sabbaṁ jahaṁ taṇha-k-khaye vimuttaṁ||
Taṁ ahaṁ naram eka-vihārīti brumī' ti.|| ||