Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 11

Mahā Kappina Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Atha kho āyasmā Maha-Kappino yena Bhagavā ten'upasaṅkami.|| ||

[3][rhyc] Addasā kho Bhagavā āyasmantaṃ Mahā-Kappinaṃ dūrato va āga-c-chantaṃ.|| ||

[4][rhyc] Disvāna bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave,||
etaṃ bhikkhuṃ āga-c-chantaṃ odātaṃ tanukaṃ tuṅganāsikan" ti?|| ||

"Evaṃ bhante" ti.|| ||

[5][rhyc] "Eso kho bhikkhave,||
bhikkhu mahiddhiko mah-ā-nubhāvo.|| ||

Na ca sā samāpatti sulabha-rūpā,||
yā tena bhikkhunā asamāpanna-pubbā.|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi katvā upasampajja viharatī" ti.|| ||

[6][rhyc] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Khattiyo seṭṭho jane tasmiṃ||
ye gottapaṭisārino,||
Vijjā-caraṇa sampanno||
so seṭṭho devamānuse.|| ||

Divā tapati ādicco||
rattiṃ ābhāti candimā||
Sannaddho khattiyo tapati||
jhāyī tapati brāhmaṇo,||
Atha sabbamahorattiṃ||
Buddho tapati tejasā' ti.|| ||


Contact:
E-mail
Copyright Statement