Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 2
Devadaha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati devadahaṁ nāma Sakkānaṁ nigamo.|| ||
Atha kho sambahulā pacchābhumagamikā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho||
te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Icchāma mayaṁ bhante,||
pacchābhumaṁ jana-padaṁ gantuṁ.|| ||
Pacchābhume jana-pade nivāsaṁ kappetun" ti.|| ||
"Apalokito pana vo bhikkhave,||
Sāriputto" ti?|| ||
"Na kho no bhante,||
apalokito āyasmā Sāriputto" ti.|| ||
"Apaloketha bhikkhave, Sāriputtaṁ".|| ||
Paṇḍito bhikkhū anuggāhako sabrahma-cārīnan" ti.|| ||
[6] "Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre aññatarasmiṁ e'agalagumbe nisinno hoti.|| ||
Atha kho te bhikkhū Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yen'āyasmā Sāriputto ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho||
te bhikkhū āyasmantaṁ Sāriputtaṁ etad avocuṁ:|| ||
"Icchāma mayaṁ āvuso Sāriputta,||
pacchābhumaṁ jana-padaṁ gantuṁ,||
pacchābhume jana-pade nivāsaṁ kappetun.|| ||
Apalokito no Satthā" ti.|| ||
"Santi h'āvuso, nānā-verajjagataṁ bhikkhuṁ pañhaṁ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi,||
gahapati-paṇḍitā pi,||
samaṇa-paṇḍitā pi.|| ||
Paṇḍitā h'āvuso, manussā vīmaṁsakā:|| ||
'Kiṁvādī pan'āyasmantānaṁ Satthā kimakkhāyī' ti?|| ||
Kacci vo āyasmantānaṁ dhammā sussutā suggahitā sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya,||
yathā vyākaramān āyasmanto vutta-vādino c'eva Bhagavato assatha||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyātha,||
Dhammassa vānudhammaṁ vyākareyyātha.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā" ti?.|| ||
"Dūrato pi kho mayaṁ, āvuso,||
āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṁ,||
sādhu vatāya-smantaṁ ye va Sāriputtaṁ paṭibhātu etassa bhāsitassa attho" ti.|| ||
"Tena h'āvuso,||
suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.|| ||
Sāriputto etad avoca:|| ||
[7]
"Santi h'āvuso, nānā-verajjagataṁ bhikkhuṁ pañhaṁ pucchitāro||
khattiya-paṇḍitā pi||
buhmaṇapaṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
paṇḍitā h'āvuso,||
manussā vīmaṁsakā:|| ||
'Kiṁvādī pan'āyasmantānaṁ Satthā kimakkhāyī' ti.|| ||
Evaṁ puṭṭhā tumhe āvuso evaṁ vyākareyyātha:|| ||
'Chanda-rāga-vinayakkhāyī kho no āvuso, Satthā' ti.|| ||
Evaṁ vyākate pi kho āvuso,||
assuyeva uttariṁ pañhaṁ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
paṇḍitā h'āvuso,||
manussā vīmaṁsakā:|| ||
'Kismiṁ pan'āyasmantānaṁ chanda-rāga-vinayakkhāyī Satthā' ti.|| ||
Evaṁ puṭṭhā tumhe āvuso,||
evaṁ vyākareyyātha:|| ||
'Rūpe kho āvuso,||
chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||
Evaṁ vyākate pi kho āvuso,||
assuyeva1 uttariṁ pañhaṁ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇaḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
Paṇḍitā h'āvuso,||
manussā vīmaṁsakā:|| ||
'Kiṁ pan'āyasmantānaṁ ādīnavaṁ disvā||
rūpe chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga vinayakkhāyī Satthā' ti.|| ||
Evaṁ puṭṭhā tumhe āvuso,||
evaṁ vyākareyyātha:|| ||
'Rūpe kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa rūpassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
Vedanāya kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa vedanāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
Saññāya kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa saññāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
Saṅkhāresu avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-pariḷāhassa tesaṁ saṅkhārānaṁ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
Viññāṇe avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-pariḷāhassa avigata-taṇhassa tassa viññāṇassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
Idaṁ kho no āvuso,||
ādīnavaṁ disvā rūpe chanda-rāga-vinayakkhāyī Satthā.|| ||
Vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||
[8] Evaṁ khyākate pi kho āvuso,||
assuyeva uttariṁ pañhaṁ pucchitāro khattiya-paṇḍitā pi brāhmaṇapaṇaḍitā pi gahapati-paṇḍitā pi samaṇa-paṇḍitā pi.|| ||
Paṇḍitā h'āvuso, manussā vīmaṁsakā:|| ||
Kim pan'āyasmantānaṁ ānisaṁsaṁ disvā rūpe chandarāvinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||
Evaṁ puṭṭhā tumhe āvuso,||
evaṁ vyākareyyātha:|| ||
"Rūpe kho āvuso,||
vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassa rūpassa vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
Vedanāya vigata-rāgassa||
vigata-chandassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassā vedanāya vipariṇām-aññathā-bhāvā nūpajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
Saññāya vigata-rāgassa||
vigata-chandassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassā saññāya vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
Saṅkhāresu vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tesaṁ saṅkhārānaṁ vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
Viññāṇe vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
Idaṁ kho no āvuso ānisaṁsaṁ disvā rūpe chanda-rāga-vinayakkhāyī Satthā||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||
Akusale cāvuso,||
dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro||
abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā,||
na-y-idaṁ Bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeyya.|| ||
Yasmā ca kho āvuso.|| ||
Akusale dhamme upasampajja viharato diṭṭhe'va dhamme dukkho vihāro savighāto saupāyāso sapariḷāho,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā,||
tasmā Bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeti.|| ||
Kusale c'āvuso, dhamme upasampajja viharato diṭṭhe c'eva dhamme dukkho vihāro abhavissa savighāto saupayāso [9] sapariḷāho kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā,||
na-y-idaṁ Bhagavā kusalānaṁ dhammānaṁ upasampadaṁ vaṇṇeyya,||
yasmā ca kho āvuso,||
kusale dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro avighāto anupāyāso apariḷāho,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā,||
tasmā Bhagavā kusalānaṁ dhammānaṁ upasampadaṁ vaṇṇetī" ti.|| ||
Idam avocāyasmā Sāriputto.|| ||
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.|| ||