Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 4
Dutiya Hāliddikāni Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā-Kaccāno avantīsu viharati kuriraghare papāte pabbate.|| ||
[13] Atha kho hāliddikāni gahapati yen'āyasmā Mahā-Kaccāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ Mahā-Kaccānaṁ etad avoca:|| ||
"Vuttam idaṁ bhante,||
Bhagavatā Sakka-Pañhe:
'Ye te samaṇa-brāhmaṇā taṇhā-saṅkhaya-vimuttā,||
te accanta-niṭṭhā accanta-yoga-k-khemino accanta-brahma-cārino
Accantapariyosānā seṭṭhā deva-manussānan' ti.|| ||
Imassa nu kho bhante,||
Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
"Rūpa-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso||
adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā cittaṁ su-vimuttanti vuccati.|| ||
Vedanā-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso||
adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā cittaṁ su-vimuttanti vuccati.|| ||
Saññā-dhātuyā kho gahagati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso||
adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā cittaṁ su-vimuttanti vuccati.|| ||
Saṅkhāra-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso||
adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā cittaṁ su-vimuttanti vuccati.|| ||
Viññāṇa-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso||
adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā cittaṁ su-vimuttanti vuccati.|| ||
Iti kho gahapati,||
yan taṁ vuttaṁ Bhagavatā Sakka-Pañhe:
'Ye te samaṇa-brāhmaṇā taṇhā-saṅkhaya-vimuttā,||
te accanta-niṭṭhā accanta-yoga-k-khemino accanta-brahma-cārino
Accantapariyosānā seṭṭhā deva-manussānan' ti.|| ||
Imassa kho gahapati,||
Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||