Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 5
Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Samādhiṁ bhikkhave, bhāvetha.||
samāhito bhikkhave,||
bhikkhu yathā-bhūtaṁ pajānāti.|| ||
3. Kiñ ca yathā-bhūtaṁ pajānāti?|| ||
Rūpassa samudayañ ca||
attha-gamañ ca,||
vedanāya samudayañ ca||
attha-gamañ [14] ca,||
saññāya samudayañ ca||
attha-gamañ ca,||
saṅkhārānaṁ samudayañ ca||
attha-gamañ ca,||
viññāṇassa samudayañ ca||
attha-gamañ ca.|| ||
§
4. Ko ca bhikkhave, rūpassa samudayo,||
ko vedanāya samudayo,||
ko saññāya samudayo,||
ko saṅkhārānaṁ samudayo,||
ko viññāṇassa samudayo?|| ||
5. Idha, bhikkhave, abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||
Kiñ ca abhinandati abhivadati ajjhosāya tiṭṭhati?|| ||
6. Rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||
Yā rūpe nandi tad upādānaṁ||
tass-ū-pādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
7. Vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||
Yā vedanāya nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
8. Saññaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa saññaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||
Yā saññāya nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
9. Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa saṅkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||
Yā saṅkhāresu nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
10. Viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||
Yā viññāṇe nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
11. Ayaṁ bhikkhave, rūpassa samudayo,||
ayaṁ vedanāya samudayo,||
ayaṁ saññāya samudayo,||
ayaṁ saṅkhārānaṁ samudayo,||
ayaṁ viññāṇassa samudayo.|| ||
§
12. Ko ca bhikkhave, rūpassa attha-gamo,||
ko vedanāya attha-gamo,||
ko saññāya attha-gamo,||
ko saṅkhārānaṁ attha-gamo,||
ko viññāṇassa attha-gamo?|| ||
■
Idha, bhikkhave, bhikkhu n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||
Kiñ ca n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati:|| ||
13. Rūpaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati,||
tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi sā nirujjhati|| ||
Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
14. Vedanaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati||
tassa vedanaṁ anabhinandato anabhivadato anaj- [15] jhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati.|| ||
Tassa nandinirodhā upādāna-nirodho,||
upādānarodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
15. Saññaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.||
tassa saññaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.|| ||
Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
16. Saṅkhāre n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati,||
tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati.|| ||
Tassa nandinirodhā upādāna-nirodho,||
upādānirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
17. Viññāṇaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati||
tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.|| ||
Tassa nandinirodhā upādāna-nirodho,||
upādānirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
18. Ayaṁ bhikkhave, rūpassa attha-gamo,||
ayaṁ vedanāya attha-gamo,||
ayaṁ saññāya attha-gamo,||
ayaṁ saṅkhārānaṁ attha-gamo,||
ayaṁ viññāṇassa attha-gamo" ti.|| ||