Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga

Sutta 5

Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Samādhiṁ bhikkhave, bhāvetha.||
samāhito bhikkhave,||
bhikkhu yathā-bhūtaṁ pajānāti.|| ||

3. Kiñ ca yathā-bhūtaṁ pajānāti?|| ||

Rūpassa samudayañ ca||
attha-gamañ ca,||
vedanāya samudayañ ca||
attha-gamañ [14] ca,||
saññāya samudayañ ca||
attha-gamañ ca,||
saṅkhārānaṁ samudayañ ca||
attha-gamañ ca,||
viññāṇassa samudayañ ca||
attha-gamañ ca.|| ||

 

§

 

4. Ko ca bhikkhave, rūpassa samudayo,||
ko vedanāya samudayo,||
ko saññāya samudayo,||
ko saṅkhārānaṁ samudayo,||
ko viññāṇassa samudayo?|| ||

5. Idha, bhikkhave, abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Kiñ ca abhinandati abhivadati ajjhosāya tiṭṭhati?|| ||

6. Rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā rūpe nandi tad upādānaṁ||
tass-ū-pādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

7. Vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā vedanāya nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

8. Saññaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa saññaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saññāya nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

9. Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa saṅkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saṅkhāresu nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

10. Viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā viññāṇe nandi tad'upādānaṁ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

11. Ayaṁ bhikkhave, rūpassa samudayo,||
ayaṁ vedanāya samudayo,||
ayaṁ saññāya samudayo,||
ayaṁ saṅkhārānaṁ samudayo,||
ayaṁ viññāṇassa samudayo.|| ||

 

§

 

12. Ko ca bhikkhave, rūpassa attha-gamo,||
ko vedanāya attha-gamo,||
ko saññāya attha-gamo,||
ko saṅkhārānaṁ attha-gamo,||
ko viññāṇassa attha-gamo?|| ||

Idha, bhikkhave, bhikkhu n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Kiñ ca n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati:|| ||

13. Rūpaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati,||
tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi sā nirujjhati|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

14. Vedanaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati||
tassa vedanaṁ anabhinandato anabhivadato anaj- [15] jhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādānarodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

15. Saññaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.||
tassa saññaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

16. Saṅkhāre n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati,||
tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādānirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

17. Viññāṇaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati||
tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādānirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

18. Ayaṁ bhikkhave, rūpassa attha-gamo,||
ayaṁ vedanāya attha-gamo,||
ayaṁ saññāya attha-gamo,||
ayaṁ saṅkhārānaṁ attha-gamo,||
ayaṁ viññāṇassa attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement