Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga

Sutta 6

Paṭisallāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Paṭisallāne bhikkhave, yogamāpajjatha.|| ||

Paṭisallīno bhikkhave, bhikkhu yathā-bhūtaṁ pajānāti.|| ||

Kiñci yathā-bhūtaṁ pajānāti?|| ||

Rūpassa samudayañ ca||
attha-gamañ ca,||
vedanāya samudayañ ca||
attha-gamañ ca,||
saññāya samudayañ ca||
attha-gamañ ca,||
saṅkhārānaṁ samudayañ||
ca attha-gamañ ca,||
viññāṇassa samudayañ ca||
attha-gamañ ca.|| ||

 

§

 

Ko ca bhikkhave, rūpassa samudayo,||
ko vedanāya samudayo,||
ko saññāya samudayo,||
ko saṅkhārānaṁ samudayo,||
ko viññāṇassa samudayo?|| ||

Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Kiñ ca abhinandati abhivadati ajjhosāya tiṭṭhati,||
rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā rūpe nandi tad'upādānaṁ.|| ||

Tassupādāna-p-paccayā bhavo,||
bhava-paccayā jāti jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa Dukkha-k-khandhassa samudayo hoti.|| ||

Vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā vedanāya nandi tad'upādānaṁ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ Sokaparideva-dukkhadomanass-upāyāsā sambhavanti.|| ||

Evam etassakevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Saññaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa saññaṁ abhinandato Abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saññāya nandi tad'upādānaṁ,||
tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṅkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saṅkhāre nandi tad'upādānaṁ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā Jarāmaraṇaṁ soka-parideva-dukkha-domanass'upāyāsā Sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi,||
yā viññāṇe nandi tad'upādānaṁ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ayaṁ bhikkhave, rūpassa samudayo,||
ayaṁ vedanāya samudayo,||
ayaṁ saññāya samudayo,||
ayaṁ saṅkhārānaṁ samudayo,||
ayaṁ viññāṇassa samudayo.|| ||

 

§

 

Koca bhikkhave, rūpassa attha-gamo,||
ko vedanāya attha-gamo,||
ko saññāya attha-gamo,||
ko saṅkhārānaṁ attha-gamo,||
ko viññāṇassa attha-gamo?|| ||

Idha, bhikkhave, bhikkhu n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Kiñ ca n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati?|| ||

Rūpaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati,||
tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi,||
sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ Sokaparideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Vedanaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Saññaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa saññaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi,||
sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Saṅkhāre n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho,||
upādānirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassanirodho hoti.|| ||

Viññāṇaṁ n'ābhinandati n'ābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādāna-nirodho.|| ||

Upādānirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṁ bhikkhave, rūpassa attha-gamo,||
ayaṁ vedanāya attha-gamo,||
ayaṁ saññāya attha-gamo,||
ayaṁ saṅkhārānaṁ attha-gamo,||
ayaṁ viññāṇassa attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement