Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga

Sutta 7

Paṭhama Upādā-Paritassanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Upādā paritassanañ ca vo bhikkhave,||
desissāmi anupādā aparitassanañ ca.|| ||

"Taṁ suṇātha,||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||

[16] "Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||

"Kathañ ca bhikkhave,||
upādā-paritassanā hoti?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto.|| ||

Rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ rūpaṁ vipariṇamati aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā rūpa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti||
vighātavā ca||
apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Vedanaṁ attato samanupassati.|| ||

Vedanāvantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti,||
tassa vedan-ā-vipariṇām-aññathā-bhāvā vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa vedan-ā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saññaṁ attato samanupassati.|| ||

Saññaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ,||
tassa sā saññāya vipariṇamati,||
aññathā hoti,||
tassa saññā-vipariṇām-aññathā-bhāvā saññā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhārānaṁ vipariṇām-aññathā-bhāvā saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa Saṅkhāravipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Viññāṇaṁ attato samanupassati.|| ||

Viññāṇavantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ viññāṇaṁ vipariṇamati,||
aññathā hoti.|| ||

Tassa [17] viññāṇa-vipariṇām-aññathā-bhāvā viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa Viññāṇa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti,||
vighātavā ca,||
apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Evaṁ kho bhikkhave,||
upādā-paritassanā hoti.|| ||

 

§

 

Kathañ ca bhikkhave,||
anupādā aparitassanā hoti?|| ||

Idha, bhikkhave,||
sutavā ariya-sāvako ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ rūpaṁ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā na rūpa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā2 hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ.|| ||

Tassa sā vedanā vipariṇamati aññathā hoti.|| ||

Tassa vedanā vipariṇām-aññathā-bhāvā na vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa vedanā vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti.|| ||

Na vighātavā,||
na apekkhavā,||
anupādāya ca na paritasasti.|| ||

Na saññaṁ attato samanupassati.|| ||

Na saññā-vantaṁ vā attāṇaṁ,||
na attani vā saññaṁ,||
na saññāya vā attāṇaṁ.|| ||

Tassa sā saññā vipariṇamati aññathā hoti.|| ||

Tassa saññā-vipariṇām-aññathā-bhāvā na saññā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati. Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā,||
na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na saṅkhāre attato samanussati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre.|| ||

Na saṅkhāresu vā attāṇaṁ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhāra-vipariṇām-aññathā-bhāvā na saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa saṅkhāra vipariṇām-ā-nuparivattijā [18] paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā,||
anupādāya ca na parissati.|| ||

Na viññāṇaṁ attato samanupassati.|| ||

Na viññāṇa-vattaṁ,||
vā attanaṁ,||
na attanti vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ viññāṇaṁ vipariṇamati,||
aññathā hoti tassa viññāṇa vipariṇām-aññathā-bhāvā na viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||

Tassa viññāṇa-viparināmānuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.|| ||

Evaṁ kho bhikkhave,||
anupādā aparitassanā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement