Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 7
Paṭhama Upādā-Paritassanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Upādā paritassanañ ca vo bhikkhave,||
desissāmi anupādā aparitassanañ ca.|| ||
"Taṁ suṇātha,||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||
[16] "Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||
"Kathañ ca bhikkhave,||
upādā-paritassanā hoti?|| ||
Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto.|| ||
Rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ.|| ||
Tassa taṁ rūpaṁ vipariṇamati aññathā hoti.|| ||
Tassa rūpa-vipariṇām-aññathā-bhāvā rūpa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||
Cetaso pariyādānā uttāsavā ca hoti||
vighātavā ca||
apekkhavā ca.|| ||
Upādāya ca paritassati.|| ||
■
Vedanaṁ attato samanupassati.|| ||
Vedanāvantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||
Tassa sā vedanā vipariṇamati,||
aññathā hoti,||
tassa vedan-ā-vipariṇām-aññathā-bhāvā vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa vedan-ā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||
Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||
Upādāya ca paritassati.|| ||
■
Saññaṁ attato samanupassati.|| ||
Saññaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ,||
tassa sā saññāya vipariṇamati,||
aññathā hoti,||
tassa saññā-vipariṇām-aññathā-bhāvā saññā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||
Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||
Upādāya ca paritassati.|| ||
■
Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||
Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||
Tassa saṅkhārānaṁ vipariṇām-aññathā-bhāvā saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa Saṅkhāravipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||
Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||
Upādāya ca paritassati.|| ||
■
Viññāṇaṁ attato samanupassati.|| ||
Viññāṇavantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
Tassa taṁ viññāṇaṁ vipariṇamati,||
aññathā hoti.|| ||
Tassa [17] viññāṇa-vipariṇām-aññathā-bhāvā viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa Viññāṇa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ pariyādāya tiṭṭhanti.|| ||
Cetaso pariyādānā uttāsavā ca hoti,||
vighātavā ca,||
apekkhavā ca.|| ||
Upādāya ca paritassati.|| ||
Evaṁ kho bhikkhave,||
upādā-paritassanā hoti.|| ||
§
Kathañ ca bhikkhave,||
anupādā aparitassanā hoti?|| ||
Idha, bhikkhave,||
sutavā ariya-sāvako ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||
Na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ.|| ||
Tassa taṁ rūpaṁ vipariṇamati,||
aññathā hoti.|| ||
Tassa rūpa-vipariṇām-aññathā-bhāvā na rūpa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā na c'eva uttāsavā2 hoti na vighātavā na apekkhavā.|| ||
Anupādāya ca na paritassati.|| ||
■
Na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ.|| ||
Tassa sā vedanā vipariṇamati aññathā hoti.|| ||
Tassa vedanā vipariṇām-aññathā-bhāvā na vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa vedanā vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||
Anupādāya ca na paritassati.|| ||
Cetaso apariyādānā na c'eva uttāsavā hoti.|| ||
Na vighātavā,||
na apekkhavā,||
anupādāya ca na paritasasti.|| ||
■
Na saññaṁ attato samanupassati.|| ||
Na saññā-vantaṁ vā attāṇaṁ,||
na attani vā saññaṁ,||
na saññāya vā attāṇaṁ.|| ||
Tassa sā saññā vipariṇamati aññathā hoti.|| ||
Tassa saññā-vipariṇām-aññathā-bhāvā na saññā-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||
Anupādāya ca na paritassati.
Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā,||
na apekkhavā.|| ||
Anupādāya ca na paritassati.|| ||
■
Na saṅkhāre attato samanussati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre.|| ||
Na saṅkhāresu vā attāṇaṁ.|| ||
Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||
Tassa saṅkhāra-vipariṇām-aññathā-bhāvā na saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa saṅkhāra vipariṇām-ā-nuparivattijā [18] paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā,||
anupādāya ca na parissati.|| ||
■
Na viññāṇaṁ attato samanupassati.|| ||
Na viññāṇa-vattaṁ,||
vā attanaṁ,||
na attanti vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||
Tassa taṁ viññāṇaṁ vipariṇamati,||
aññathā hoti tassa viññāṇa vipariṇām-aññathā-bhāvā na viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṁ hoti.|| ||
Tassa viññāṇa-viparināmānuparivattijā paritassanā dhamma-samuppādā cittaṁ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.|| ||
Evaṁ kho bhikkhave,||
anupādā aparitassanā hotī" ti.|| ||