Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 10
Dutiya Atīt-Ā-nāgata-Paccuppanna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Rūpaṁ bhikkhave,||
dukkhaṁ atīt-ā-nāgataṁ,||
ko pana [20] vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ rūpasmiṁ anapekho hoti,||
anāgataṁ rūpaṁ n'ābhinandati,||
pacc'uppannassa rūpassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Vedanā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ vedanasmiṁ anapekho hoti,||
anāgataṁ vedanaṁ n'ābhinandati||
pacc'uppannassa vedanassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Saññā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saññasmiṁ anapekho hoti,||
anāgataṁ saññaṁ n'ābhinandati,||
pacc'uppannassa saññassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Saṅkhārā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti,||
anāgataṁ saññaṁ n'ābhinandati,||
pacc'uppannassa saṅkhārassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Viññāṇaṁ dukkhaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ viññāṇasmiṁ anapekho hoti,||
anāgataṁ viññāṇaṁ n'ābhinandati,||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||