Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga

Sutta 11

Tatiya Atīt-Ā-nāgata-Paccuppanna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evaṁ me sutaṁ|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Rūpaṁ bhikkhave,||
anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ rūpasmiṁ anapekho hoti,||
anāgataṁ rūpaṁ n'ābhinandati,||
pacc'uppannassa rūpassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Vedanā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ Passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ vedanasmiṁ anapekho hoti,||
anāgataṁ vedanaṁ n'ābhinandati,||
pacc'uppannassa vedanassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Saññā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saññasmiṁ anapekho hoti,||
anāgataṁ saññaṁ n'ābhinandati,||
pacc'uppannassa saññassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Saṅkhārā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti,||
anāgataṁ saṅkhāraṁ n'ābhinandati,||
pacc'uppannassa saṅkhārassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Viññāṇaṁ anattaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ viññāṇasmiṁ anapekho hoti,||
anāgataṁ viññāṇaṁ n'ābhinandati,||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hotī" ti.|| ||

Nakula-Pitā Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement