Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
1. Pathama Nakula-Pita Vagga
Sutta 11
Tatiya Atīt-Ā-nāgata-Paccuppanna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rūpaṁ bhikkhave,||
anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ rūpasmiṁ anapekho hoti,||
anāgataṁ rūpaṁ n'ābhinandati,||
pacc'uppannassa rūpassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Vedanā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ
Passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ vedanasmiṁ anapekho hoti,||
anāgataṁ vedanaṁ n'ābhinandati,||
pacc'uppannassa vedanassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Saññā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saññasmiṁ anapekho hoti,||
anāgataṁ saññaṁ n'ābhinandati,||
pacc'uppannassa saññassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Saṅkhārā anattā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti,||
anāgataṁ saṅkhāraṁ n'ābhinandati,||
pacc'uppannassa saṅkhārassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Viññāṇaṁ anattaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako atītasmiṁ viññāṇasmiṁ anapekho hoti,||
anāgataṁ viññāṇaṁ n'ābhinandati,||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hotī" ti.|| ||
Nakula-Pitā Vagga Paṭhama