Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
2. Dutiya Anicca Vagga
Sutta 13
Dukkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Rūpaṁ bhikkhave, dukkhā,||
vedanā dukkhā,||
saññā dukkhā,||
saṅkhārā dukkhā,||
viññāṇaṁ dukkhaṁ.|| ||
Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||