Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
2. Dutiya Anicca Vagga
Sutta 18
Paṭhama Hetu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Rūpaṁ bhikkhave aniccaṁ.|| ||
Yo pi hetu||
yo pi paccayo||
rūpassa uppādāya,||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave,||
rūpaṁ kuto niccaṁ bhavissati?|| ||
■
"Vedanā bhikkhave aniccaṁ.|| ||
Yo pi hetu||
yo pi paccayo||
vedanāya uppādāya,||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave,||
vedanā kuto niccaṁ bhavissati?|| ||
■
"Saññā bhikkhave aniccaṁ.|| ||
Yo pi hetu||
yo pi paccayo||
saññāāya uppādāya,||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave,||
saññā kuto niccaṁ bhavissati?|| ||
■
"Saṅkhārā bhikkhave aniccaṁ.|| ||
Yo pi hetu||
yo pi paccayo||
saṅkhāresu uppādāya,||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave,||
saṅkhārā kuto niccaṁ bhavissati?|| ||
■
"Viññāṇam bhikkhave aniccaṁ.|| ||
Yo pi hetu||
yo pi paccayo||
viññāṇassa uppādāya,||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave,||
viññāṇaṁ kuto niccaṁ bhavissati?|| ||
■
Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||