Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
2. Dutiya Anicca Vagga

Sutta 20

Tatiya Hetu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Rūpaṁ bhikkhave anattā.|| ||

Yo pi hetu||
yo pi paccayo||
rūpassa uppādāya,||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave,||
rūpaṁ kuto attā bhavissati?|| ||

Vedanā bhikkhave anattā.|| ||

Yo pi hetu||
yo pi paccayo||
vedanāya uppādāya,||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave,||
vedanā kuto attā bhavissati?|| ||

Saññā bhikkhave anattā.|| ||

Yo pi hetu||
yo pi paccayo||
saññāāya uppādāya,||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave,||
saññā kuto attā bhavissati?|| ||

Saṅkhārā bhikkhave anattā.|| ||

Yo pi hetu||
yo pi paccayo||
saṅkhāresu uppādāya,||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave,||
saṅkhārā kuto attā bhavissati?|| ||

Viññāṇam bhikkhave anattā.|| ||

Yo pi hetu||
yo pi paccayo||
viññāṇassa uppādāya,||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave,||
viññāṇaṁ kuto attā bhavissati?|| ||

Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement