Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 22

Bhāra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][wrrn][pts][wlsh][than][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Bhārañ ca bhikkhave desissāmi||
bhāra-hārañ ca,||
bhārādānañ ca,||
bhāra-nikkhepanañ ca.|| ||

Taṁ suṇātha||
sādhukaṁ mana-sikaretha||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ:|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave bhāro?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyaṁ.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho
vedan'ūpādāna-k-khandho
saññ'ūpādāna-k-khandho
saṅkhār'ūpādāna-k-khandho
viññāṇ'ūpādāna-k-khandho.|| ||

Ayaṁ vuccati bhikkhave bhāro.|| ||

Katamo ca bhikkhave bhāra-hāro?|| ||

Puggalo tissa vacanīyaṁ,||
yo'yaṁ āyasmā evaṁ-nāmo evaṁ-gotto.|| ||

Ayaṁ vuccati bhikkhave, bhāra-hāro.|| ||

[26] Katamañ ca bhikkhave, bhārādānaṁ?|| ||

Yāyaṁ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī seyyath'īdaṁ:||
kāma-taṇhā
bhava-taṇhā
vibhava-taṇhā.|| ||

Idaṁ vuccati bhikkhave bhārādānaṁ.|| ||

Katamañ ca bhikkhave bhāra-nikkhepanaṁ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Idaṁ vuccati bhikkhave bhāra-nikkhepanan" ti.|| ||

 


 

Idam avoca Bhagavā idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

 

Bhārā bhave pañca-k-khandhā bhāra-hāro ca puggalo,||
Bhārādānaṁ dukkhaṁ loke bhāranikkhepanaṁ sukhaṁ.|| ||

Nikkhipitvā garuṁ bhāraṁ aññaṁ bhāraṁ anādiya,||
Samūlaṁ taṇhaṁ abbuyha nicchāto parinibbuto.|| ||

 


Contact:
E-mail
Copyright Statement