Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 23

Pariññā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pariññeyye ca bhikkhave dhamme desissāmi pariññañ ca.|| ||

Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissami" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

"Katame ca bhikkhave pariññeyyā dhammā?|| ||

Rūpaṁ bhikkhave, pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṅkhārā pariññeyyo dhammo,||
viññāṇaṁ pariññeyyo dhammo.|| ||

Ime vuccanti bhikkhave, pariññeyyā dhammā.|| ||

Katamā ca bhikkhave, pariññā?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Ayaṁ vuccati bhikkhave pariññā" ti.|| ||

 


Contact:
E-mail
Copyright Statement