Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 24

Parijānaṁ or Abhijāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"[27] "Rūpaṁ bhikkhave, anabhijānaṁ||
aparijānaṁ||
avirājayaṁ||
appajahaṁ||
abhabbo dukkha-k-khayāya.|| ||

Vedanaṁ bhikkhave, anabhijānaṁ||
aparijānaṁ||
avirājayaṁ||
appajahaṁ||
abhabbo dukkha-k-khayāya.|| ||

Saññaṁ bhikkhave, anabhijānaṁ||
aparijānaṁ||
avirājayaṁ||
appajahaṁ||
abhabbo dukkha-k-khayāya.|| ||

Saṅkhāre bhikkhave, anabhijānaṁ||
aparijānaṁ||
avirājayaṁ||
appajahaṁ||
abhabbo dukkha-k-khayāya.|| ||

Viññāṇaṁ bhikkhave, anabhijānaṁ||
aparijānaṁ||
avirājayaṁ||
appajahaṁ||
abhabbo dukkha-k-khayāya.|| ||

 

§

 

Rūpañ ca bhikkhave, abhijānaṁ||
parijānaṁ||
virājayaṁ||
pajahaṁ||
bhabbo dukkha-k-khayāya.|| ||

Vedanaṁ bhikkhave, abhijānaṁ||
parijānaṁ||
virājayaṁ||
pajahaṁ||
bhabbo dukkha-k-khayāya.|| ||

Saññaṁ bhikkhave, abhijānaṁ||
parijānaṁ||
virājayaṁ||
pajahaṁ||
bhabbo dukkha-k-khayāya.|| ||

Saṅkhāre bhikkhave, abhijānaṁ||
parijānaṁ||
virājayaṁ||
pajahaṁ||
bhabbo dukkha-k-khayāya.|| ||

Viññāṇaṁ bhikkhave, abhijānaṁ||
parijānaṁ||
virājayaṁ||
pajahaṁ||
bhabbo dukkha-k-khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement