Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 24

Parijānaṃ or Abhijāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"[27] "Rūpaṃ bhikkhave, anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Vedanaṃ bhikkhave, anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Saññaṃ bhikkhave, anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Saṅkhāre bhikkhave, anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Viññāṇaṃ bhikkhave, anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

 

§

 

Rūpañ ca bhikkhave, abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Vedanaṃ bhikkhave, abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Saññaṃ bhikkhave, abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Saṅkhāre bhikkhave, abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Viññāṇaṃ bhikkhave, abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement