Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 26

Paṭhama Assāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[27]

[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pubbe me bhikkhave,||
sambodhā anabhi-sambuddhassa||
bodhisattassa sato etad ahosi:|| ||

'Ko nu kho rūpassa assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ?|| ||

Ko vedanāya assādo,||
ko ādīnavo||
kiṁ nissaraṇaṁ?|| ||

Ko nu kho saññāya assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ?|| ||

Ko nu kho saṅkhārānaṁ assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ?|| ||

Ko nu kho viññāṇassa assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ?'|| ||

 

§

 

[28] Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ rūpassa assādo.|| ||

Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ rūpassa ādinavo.|| ||

Yo rūpasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ rūpasasa nissaraṇaṁ.|| ||

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ vedanassa assādo.|| ||

Yaṁ vedanaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ,||
ayaṁ vedanassa ādinavo.|| ||

Yo vedanasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ vedanassa nissaraṇaṁ.|| ||

Yaṁ saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saññassa assādo.|| ||

Yaṁ saññaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ,||
ayaṁ saññassa ādinavo.|| ||

Yo saññasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saññassa nissaraṇaṁ.|| ||

Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saṅkhārānaṁ assādo.|| ||

Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā,||
ayaṁ saṅkhārānaṁ ādinavo.|| ||

Yo saṅkhāresu chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saṅkhārānaṁ nissaraṇaṁ.|| ||

Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ viññāṇassa assādo.|| ||

Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ,||
ayaṁ viññāṇassa ādinavo.|| ||

Yo viññāṇasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ viññāṇassa nissaraṇaṁ.'|| ||

 

§

 

Yāva kīvañc'āhaṁ bhikkhave imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
evaṁ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṁ na abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||

Yato ca kho'haṁ bhikkhave imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
evaṁ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brahmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||

Ñāṇañ ca pana me dassanaṁ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti||
n'atthi-dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement