Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 27

Dutiya Assāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Rūpass-ā-haṁ bhikkhave, assāda-pariyesanaṁ acariṁ,||
yo rūpassa assādo tad ajjhagamaṁ.|| ||

Yāvatā rūpassa assādo paññāya me so su-diṭṭho.|| ||

Rūpass-ā-haṁ bhikkhave, ādīnava-pariyesanaṁ acariṁ,||
yo rūpassa ādīnavo tad ajjhagamaṁ.|| ||

Yāvatā rūpassa ādīnavo paññāya me so su-diṭṭho.|| ||

Rūpass-ā-haṁ bhikkhave, nissaraṇa-pariyesanaṁ acariṁ||
yaṁ rūpassa nissaraṇaṁ tad ajjhagamaṁ.|| ||

Yāvatā rūpassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||

Vedanāy-ā-haṁ bhikkhave, assāda-pariyesanaṁ acariṁ,||
yo vedanassa assādo tad ajjhagamaṁ.|| ||

Yāvatā vedanassa assādo paññāya me so su-diṭṭho.|| ||

Vedanāy-ā-haṁ bhikkhave, ādīnavapariyesanaṁ acariṁ,||
yo vedanassa ādīnavo tad ajjhagamaṁ.|| ||

Yāvatā vedanassa ādīnavo paññāya me so su-diṭṭho.|| ||

Vedanāy-ā-haṁ bhikkhave, nissaraṇa-pariyesanaṁ acariṁ||
yaṁ vedanassa nissaraṇaṁ tad ajjhagamaṁ.|| ||

Yāvatā vedanassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||

Saññāy-ā-haṁ bhikkhave, assāda-pariyesanaṁ acariṁ,||
yo saññassa assādo tad ajjhagamaṁ.|| ||

Yāvatā saññassa assādo paññāya me so su-diṭṭho|| ||

Saññāy-ā-haṁ bhikkhave ādīnavapariyesanaṁ acariṁ,||
yo saññassa ādīnavo tad ajjhagamaṁ.|| ||

Yāvatā saññassa ādīnavo paññāya me so su-diṭṭho.|| ||

Saññāy-ā-haṁ bhikkhave, nissaraṇa-pariyesanaṁ acariṁ||
yaṁ saññassa nissaraṇaṁ tad ajjhagamaṁ.|| ||

Yāvatā saññassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||

Saṅkhārān-ā-haṁ bhikkhave, assāda-pariyesanaṁ acariṁ,||
yo saṅkhāresu assādo tad ajjhagamaṁ.|| ||

Yāvatā saṅkhāresu assādo paññāya me so su-diṭṭho|| ||

Saṅkhārān-ā-haṁ bhikkhave ādīnavapariyesanaṁ acariṁ,||
yo saṅkhāresu ādīnavo tad ajjhagamaṁ.|| ||

Yāvatā saṅkhāresu ādīnavo paññāya me so su-diṭṭho.|| ||

Saṅkhārān-ā-haṁ bhikkhave, nissaraṇa-pariyesanaṁ acariṁ||
yaṁ saṅkhāresu nissaraṇaṁ tad ajjhagamaṁ.|| ||

Yāvatā saṅkhāresu nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||

Viññāṇass-ā-haṁ bhikkhave, assāda-pariyesanaṁ acariṁ,||
yo viññāṇassa assādo tad ajjhagamaṁ.|| ||

Yāvatā viññāṇassa assādo paññāya me so su-diṭṭho|| ||

Viññāṇass-ā-haṁ bhikkhave ādīnavapariyesanaṁ acariṁ,||
yo viññāṇassa ādīnavo tad ajjhagamaṁ.|| ||

Yāvatā viññāṇassa ādīnavo paññāya me so su-diṭṭho.|| ||

Viññāṇass-ā-haṁ bhikkhave, nissaraṇa-pariyesanaṁ acariṁ||
yaṁ viññāṇassa nissaraṇaṁ tad ajjhagamaṁ.|| ||

Yāvatā viññāṇassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||

 


 

Yāva kīvañc'āhaṁ bhikkhave imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
evaṁ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṁ na abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||

Yato ca kho'haṁ bhikkhave imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
evaṁ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brahmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||

Ñāṇañ ca pana me dassanaṁ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti n'atthi-dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement