Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 30

Uppāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[30]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, rūpassa uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
[32] dukkhasseso uppādo rogānaṁ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo vedanāya uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṁ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo bhikkhave, saññāya uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṁ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo bhikkhave, saṅkhārānaṁ uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṁ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo pātu-bhāvo.|| ||

Yo bhikkhave, viññāṇassa uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṁ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

 

§

 

Yo ca kho bhikkhave, rūpassa nirodho||
vūpasamo||
atthaṅgamo,||
dukkhasseso nirodho rogānaṁ||
vupasamo||
jarā-maraṇassa atthaṅgamo.|| ||

Yo vedanāya nirodho||
vūpasamo||
atthaṅgamo,||
dukkhasseso nirodho rogānaṁ||
vūpasamo||
jarā-maraṇassa atthaṅgamo.|| ||

Yo saññāya nirodho||
vūpasamo||
atthaṅgamo,||
dukkhasseso nirodho rogānaṁ||
vūpasamo||
jarā-maraṇassa atthaṅgamo.|| ||

Yo saṅkhārānaṁ nirodho||
vūpasamo||
atthaṅgamo,||
dukkhasseso nirodho rogānaṁ||
vūpasamo||
jarā-maraṇassa atthaṅgamo.|| ||

Yo viññāṇassa nirodho||
vūpasamo||
atthaṅgamo,||
dukkhasseso nirodho rogānaṁ||
vūpasamo||
jarā-maraṇassa atthaṅgamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement