Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga
Sutta 31
Agha-Mūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Aghañ ca kho bhikkhave, desissāmi,||
agha-mūlañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katamañ ca bhikkhave aghaṁ?|| ||
Rūpaṁ bhikkhave, aghaṁ,||
vedanā aghaṁ,||
saññā aghaṁ,||
saṅkhārā aghaṁ,||
viññāṇaṁ aghaṁ.|| ||
Idaṁ muccati bhikkhave, aghaṁ.|| ||
■
Katamañ ca bhikkhave, agha-mūlaṁ?|| ||
Yāyaṁ taṇhā pono-bhavikā||
nandi-rāga-sahagatā||
tatra-tatr-ā-bhinandinī,||
seyyath'īdaṁ:|| ||
Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||
Idaṁ vuccati bhikkhave, agha-mūlan" ti.|| ||