Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 31

Agha-Mūla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Aghañ ca kho bhikkhave, desissāmi,||
agha-mūlañ ca.|| ||

Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave aghaṁ?|| ||

Rūpaṁ bhikkhave, aghaṁ,||
vedanā aghaṁ,||
saññā aghaṁ,||
saṅkhārā aghaṁ,||
viññāṇaṁ aghaṁ.|| ||

Idaṁ muccati bhikkhave, aghaṁ.|| ||

Katamañ ca bhikkhave, agha-mūlaṁ?|| ||

Yāyaṁ taṇhā pono-bhavikā||
nandi-rāga-sahagatā||
tatra-tatr-ā-bhinandinī,||
seyyath'īdaṁ:|| ||

Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

Idaṁ vuccati bhikkhave, agha-mūlan" ti.|| ||

 


Contact:
E-mail
Copyright Statement