Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 32

Pabhangu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pabhanguñ ca vo kho bhikkhave, desissāmi||
a-p-pabhaṅguñ ca.|| ||

Taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissamī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Kiñ ca bhikkhave, pabhaṅgu,||
kiṃ a-p-pabhaṅgu?|| ||

[33] Rūpaṃ bhikkhave, pabhaṅgu,||
yo tassa nirodho||
vūpasamo||
attha-gamo||
idaṃ a-p-pabhaṅgu.|| ||

Vedanā pabhaṅgu,||
yo tassā nirodho||
vūpasamo||
attha-gamo||
idaṃ a-p-pabhaṅgu.|| ||

Saññā pabhaṅgu,||
yo tassā nirodho||
vūpasamo||
attha-gamo,||
idaṃ a-p-pabhaṅgu.|| ||

Saṅkhārā pabhaṅgu,||
yo tesaṃ nirodho||
vūpasamo||
attha-gamo||
idaṃ a-p-pabhaṅgu.|| ||

Viññāṇaṃ pabhaṅgu,||
yo tassa nirodho||
vūpasamo||
attha-gamo||
idaṃ a-p-pabhaṅgu" ti.|| ||

Bhāra Vagga Tatiya

 


Contact:
E-mail
Copyright Statement