Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
3. Bhāra Vagga

Sutta 32

Pabhangu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pabhanguñ ca vo kho bhikkhave, desissāmi||
a-p-pabhaṅguñ ca.|| ||

Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissamī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Kiñ ca bhikkhave, pabhaṅgu,||
kiṁ a-p-pabhaṅgu?|| ||

[33] Rūpaṁ bhikkhave, pabhaṅgu,||
yo tassa nirodho||
vūpasamo||
attha-gamo||
idaṁ a-p-pabhaṅgu.|| ||

Vedanā pabhaṅgu,||
yo tassā nirodho||
vūpasamo||
attha-gamo||
idaṁ a-p-pabhaṅgu.|| ||

Saññā pabhaṅgu,||
yo tassā nirodho||
vūpasamo||
attha-gamo,||
idaṁ a-p-pabhaṅgu.|| ||

Saṅkhārā pabhaṅgu,||
yo tesaṁ nirodho||
vūpasamo||
attha-gamo||
idaṁ a-p-pabhaṅgu.|| ||

Viññāṇaṁ pabhaṅgu,||
yo tassa nirodho||
vūpasamo||
attha-gamo||
idaṁ a-p-pabhaṅgu" ti.|| ||

Bhāra Vagga Tatiya

 


Contact:
E-mail
Copyright Statement