Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
4. Na Tumhāka Vagga

Sutta 37

Paṭhama Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nīsīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Sace taṁ Ānanda, evaṁ puccheyyuṁ:|| ||

'Katamesaṁ āvuso Ānanda, dhammānaṁ||
uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyatī' ti?|| ||

Evaṁ puṭṭho tvaṁ Ānanda,||
kinti khyākareyyāsī" ti?|| ||

[38] "Sace maṁ bhante, evaṁ puccheyyuṁ:|| ||

'Katamesaṁ āvuso Ānanda, dhammānaṁ||
uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyatī' ti?|| ||

Evaṁ puṭṭhohaṁ bhante, evaṁ khyākareyyaṁ:|| ||

'Rūpassa kho āvuso uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati,|| ||

Vedanāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Saññāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati,|| ||

Saṅkhārānaṁ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Viññāṇassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati,|| ||

Imesaṁ kho āvuso,||
dhammānaṁ uppādo paññāyati,||
vayo paññāyati,||
Ṭhitassa aññathattaṁ paññātī' ti.|| ||

Evaṁ puṭṭhohaṁ bhante, evaṁ khyākareyyan" ti.|| ||

"Sādhu sādhu Ānanda!|| ||

Rūpassa kho Ānanda, uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Vedanāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Saññāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Saṅkhārānaṁ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Viññāṇassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Imesaṁ kho ānnada, dhammānaṁ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||

Evaṁ puṭṭho tvaṁ Ānanda,||
evaṁ khyākareyyāsī" ti.|| ||

 


Contact:
E-mail
Copyright Statement