Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
4. Na Tumhāka Vagga

Sutta 40

Dutiya Anu-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][olds] Sāvatthiyaṁ:|| ||

[3] "Dhammānudhamma-paṭipannassa bhikkhave, bhikkhuno ayamanu-Dhammo hoti:|| ||

Yaṁ rūpe anicc'ānupassī vihareyya,||
vedanāya anicc'ānupassī vihareyya,||
saññaṁ anicc'ānupassī vihareyya,||
saṅkhāre anicc'ānupassī vihareyya,||
viññāṇaṁ anicc'ānupassī vihareyya.|| ||

[4] So rūpe anicc'ānupassī viharanto||
vedanāya anicc'ānupassī viharanto||
saññāya anicc'ānupassī viharanto||
saṅkhāresu anicc'ānupassī viharanto||
viññāṇe anicc'ānupassī viharanto,||
rūpaṁ parijānāti||
vedanaṁ parijānāti||
saññaṁ parijānāti||
saṅkhāre parijānāti||
viññāṇaṁ parijānāti.|| ||

[5] So rūpaṁ parijānaṁ||
vedanaṁ parijānaṁ||
saññaṁ parijānaṁ||
saṅkhāre parijānaṁ||
viññāṇaṁ parijānaṁ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement