Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
4. Na Tumhāka Vagga

Sutta 42

Catuttha Anu-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][than][olds] Sāvatthiyaṁ:|| ||

[3] "Dhammānudhamma-paṭipannassa bhikkhave, bhikkhuno ayamanu-Dhammo hoti:|| ||

Yaṁ rūpe anattānupassī vihareyya,||
vedanāya anattānupassī vihareyya,||
saññaṁ anattānupassī vihareyya,||
saṅkhāre anattānupassī vihareyya,||
viññāṇaṁ anattānupassī vihareyya.|| ||

[4] So rūpe anattānupassī viharanto||
vedanāya anattānupassī viharanto||
saññāya anattānupassī viharanto||
saṅkhāresu anattānupassī viharanto||
viññāṇe anattānupassī viharanto,||
rūpaṁ parijānāti||
vedanaṁ parijānāti||
saññaṁ parijānāti||
saṅkhāre parijānāti||
viññāṇaṁ parijānāti.|| ||

[5] So rūpaṁ parijānaṁ||
vedanaṁ parijānaṁ||
saññaṁ parijānaṁ||
saṅkhāre parijānaṁ||
viññāṇaṁ parijānaṁ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
'parimuccati dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement