Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 43

Atta-Dīpa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

[3] "Atta-dīpā bhikkhave, viharatha||
atta-saraṇā||
anañña-saraṇā||
Dhamma-dīpā||
Dhamma-saraṇā||
anañña-saraṇā.|| ||

[4] Atta-dīpānaṁ bhikkhave,||
viharataṁ atta-saraṇānaṁ||
anañña-saraṇānaṁ||
Dhamma-dīpānaṁ||
Dhamma-saraṇānaṁ||
anañña-saraṇānaṁ,||
yoni yeva upapari-k-khitabbo.|| ||

"Kiñjātikā soka-parideva-dukkha-domanass'upāyāsā,||
kiṁ pahotikā" ti.|| ||

[5] Kiñjātikā ca bhikkhave,||
soka-parideva-dukkha-domanass'upāyāsā||
kiṁ pahotikā?|| ||

[6] Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpsamiṁ vā attāṇaṁ.|| ||

Tassa taṁ rūpaṁ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[7] Vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti.|| ||

Tassa vedan-ā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[8] Saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ.|| ||

Tassa sā saññā vipariṇamati,||
aññathā hoti.|| ||

Tassa saññā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[9] Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhāra-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[10] Viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||

[43] Tassa taṁ viññāṇaṁ vipariṇamati,||
aññathā hoti.

Tassa viññāṇa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[11] Rūpassa tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva rūpaṁ etarahi ca||
sabbaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammanti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||

Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[12] Vedanāya tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāma-dhammāti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||

Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[13] Saññāya tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāma-dhammāti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||

Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[14] Saṅkhārānaṁ tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe ce saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāma-dhammāti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||

Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[15] Viññāṇassa tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe ce viññāṇaṁ etarahi ca sabbaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammanti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||

Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati" ti.

 


Contact:
E-mail
Copyright Statement