Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 43
Atta-Dīpa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[3]
"Atta-dīpā bhikkhave, viharatha||
atta-saraṇā||
anañña-saraṇā||
Dhamma-dīpā||
Dhamma-saraṇā||
anañña-saraṇā.|| ||
[4]
Atta-dīpānaṁ bhikkhave,||
viharataṁ atta-saraṇānaṁ||
anañña-saraṇānaṁ||
Dhamma-dīpānaṁ||
Dhamma-saraṇānaṁ||
anañña-saraṇānaṁ,||
yoni yeva upapari-k-khitabbo.|| ||
"Kiñjātikā soka-parideva-dukkha-domanass'upāyāsā,||
kiṁ pahotikā" ti.|| ||
[5]
Kiñjātikā ca bhikkhave,||
soka-parideva-dukkha-domanass'upāyāsā||
kiṁ pahotikā?|| ||
[6]
Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpsamiṁ vā attāṇaṁ.|| ||
Tassa taṁ rūpaṁ vipariṇamati,||
aññathā hoti.|| ||
Tassa rūpa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
[7]
Vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||
Tassa sā vedanā vipariṇamati,||
aññathā hoti.|| ||
Tassa vedan-ā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
[8]
Saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ.|| ||
Tassa sā saññā vipariṇamati,||
aññathā hoti.|| ||
Tassa saññā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
[9]
Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||
Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||
Tassa saṅkhāra-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
[10]
Viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
[43] Tassa taṁ viññāṇaṁ
vipariṇamati,||
aññathā hoti.
Tassa viññāṇa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||
[11]
Rūpassa tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva rūpaṁ etarahi
ca||
sabbaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammanti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato ye
soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||
Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||
[12]
Vedanāya tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva vedanā
etarahi ca sabbā vedanā aniccā dukkhā vipariṇāma-dhammāti evam etaṁ
yathā-bhūtaṁ samma-p-paññāya passato ye
soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||
Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||
[13]
Saññāya tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe c'eva saññāya
etarahi ca sabbā saññāya aniccā dukkhā vipariṇāma-dhammāti evam etaṁ
yathā-bhūtaṁ samma-p-paññāya passato ye
soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||
Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||
[14]
Saṅkhārānaṁ tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe ce saṅkhārā etarahi
ca sabbe saṅkhārā aniccā dukkhā vipariṇāma-dhammāti evam etaṁ
yathā-bhūtaṁ samma-p-paññāya passato ye
soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||
Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||
[15]
Viññāṇassa tv'eva bhikkhave,||
aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ pubbe ce viññāṇaṁ etarahi
ca sabbaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammanti evam etaṁ
yathā-bhūtaṁ samma-p-paññāya passato ye
soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṁ pahānā na paritassati,||
aparitassaṁ sukhaṁ viharati.|| ||
Sukhaṁ viharaṁ bhikkhu 'tad-aṅgani-b-buto' ti vuccati" ti.