Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 46

Dutiya Aniccatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Rūpaṃ bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

"Vedanā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

"Saññā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

"Saṅkhārā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

"Viññāṇaṃ bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato||
pubbant-ā-nudiṭṭhiyo na honti;||
pubbant-ā-nudiṭṭhīnaṃ asati,||
[46] aparant-ā-nudiṭṭhiyo na honti;||
aparant-ā-nudiṭṭhīnaṃ asati||
thāmasā parāmāso na hoti;||
thāmasā parāmāse asati||
rūpasmiṃ||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇasmiṃ||
cittaṃ virajjati,||
vimuccati anupādāya āsavehi,||
vimutt'attā ṭhitaṃ,||
ṭhitattā santusitaṃ,||
santusitattā na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

'Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti||
pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement