Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 47
Samanupassanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Ye hi keci, bhikkhave, samaṇāvā brahmaṇā vā||
aneka-vihitaṁ attāṇaṁ samanupassamānā samanupassanti,||
sabbe te pañc'upādāna-k-khandhe samanupassanti,||
etesaṁ vā aññataraṁ.|| ||
Katame pañca?|| ||
Idha, bhikkhave,||
a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attati vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ;|| ||
vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanasmiṁ vā attāṇaṁ,|| ||
saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññasmiṁ vā attāṇaṁ.|| ||
saṅkhāre attato samanupassati,||
saṅkhārāvantaṁ vā attāṇaṁ,||
attani vā saṅkhāraṁ,||
saṅkhārasmiṁ vā attāṇaṁ,|| ||
viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
Iti ayañc'eva samanupassanā 'asmī' ti c'assa avigataṁ hoti.|| ||
'Asmī' ti kho pana bhikkhave avigate,||
pañcannaṁ indriyānaṁ avakkanti hoti:||
cakkhu'ndriyassa,||
sot'indriyassa,||
ghān'indriyassa,||
jivh'indriyassa,||
kāy'indriyassa.|| ||
Atthi bhikkhave mano||
atthi dhammā,||
atthi avijjā-dhātu||
avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa||
'asmī' ti issa hoti,||
'ayama ham asmī' ti pissa hoti||
'bhavissan' ti pissa hoti,||
'rūpī bhavissan' ti pissa hoti,||
'arūpī bhavissan' ti pissa hoti,||
'saññī bhavissan' ti pissa hoti,||
'asañañī bhavissan' ti pissa hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa hoti.|| ||
[47] Tiṭṭhanti kho pana bhikkhave,||
tatth'eva pañc'indriyāni.|| ||
Ath'ettha sutavato ariya-sāvakassa avijjā pahīyati,||
vijjā uppajjati.|| ||
Tassa avijjā-virāgā vijjuppādā,||
'asmī' ti issa na hoti,||
'ayama ham asmī' ti pissa na hoti||
'bhavissanti' ti pissa na hoti,||
'rūpī bhavissan' ti pissa na hoti,||
'arūpī bhavissan' ti pissa na hoti,||
'saññī bhavissan' ti pissa na hoti,||
'asañañī bhavissan' ti pissa na hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa na hoti" ti.|| ||