Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 47

Samanupassanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Ye hi keci, bhikkhave, samaṇāvā brahmaṇā vā||
aneka-vihitaṁ attāṇaṁ samanupassamānā samanupassanti,||
sabbe te pañc'upādāna-k-khandhe samanupassanti,||
etesaṁ vā aññataraṁ.|| ||

Katame pañca?|| ||

Idha, bhikkhave,||
a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attati vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ;|| ||

vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanasmiṁ vā attāṇaṁ,|| ||

saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññasmiṁ vā attāṇaṁ.|| ||

saṅkhāre attato samanupassati,||
saṅkhārāvantaṁ vā attāṇaṁ,||
attani vā saṅkhāraṁ,||
saṅkhārasmiṁ vā attāṇaṁ,|| ||

viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||

Iti ayañc'eva samanupassanā 'asmī' ti c'assa avigataṁ hoti.|| ||

'Asmī' ti kho pana bhikkhave avigate,||
pañcannaṁ indriyānaṁ avakkanti hoti:||
cakkhu'ndriyassa,||
sot'indriyassa,||
ghān'indriyassa,||
jivh'indriyassa,||
kāy'indriyassa.|| ||

Atthi bhikkhave mano||
atthi dhammā,||
atthi avijjā-dhātu||
avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa||
'asmī' ti issa hoti,||
'ayama ham asmī' ti pissa hoti||
'bhavissan' ti pissa hoti,||
'rūpī bhavissan' ti pissa hoti,||
'arūpī bhavissan' ti pissa hoti,||
'saññī bhavissan' ti pissa hoti,||
'asañañī bhavissan' ti pissa hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa hoti.|| ||

[47] Tiṭṭhanti kho pana bhikkhave,||
tatth'eva pañc'indriyāni.|| ||

Ath'ettha sutavato ariya-sāvakassa avijjā pahīyati,||
vijjā uppajjati.|| ||

Tassa avijjā-virāgā vijjuppādā,||
'asmī' ti issa na hoti,||
'ayama ham asmī' ti pissa na hoti||
'bhavissanti' ti pissa na hoti,||
'rūpī bhavissan' ti pissa na hoti,||
'arūpī bhavissan' ti pissa na hoti,||
'saññī bhavissan' ti pissa na hoti,||
'asañañī bhavissan' ti pissa na hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa na hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement