Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 48
Khandha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Pañca ca bhikkhave, khandhe desissāmi,||
pañc'upādāna-k-khandhe ca.|| ||
Taṁ suṇātha||
sādhukaṁ manasi karotha||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ:|| ||
Bhagavā etad avoca.|| ||
"Katame ca bhikkhave, pañca-k-khandhā?|| ||
Yaṁ kiñci bhikkhave, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati rūpa-k-khandho.|| ||
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati vedana-k-khandho.|| ||
Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati saññā-k-khandho.|| ||
Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati saṅkhāra-k-khandho.|| ||
Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati viññāṇa-k-khandho.|| ||
Ime vuccanti bhikkhave,||
pañca-k-khandhā.|| ||
§
Katame ca bhikkhave, pañc'upādāna-k-khandhā?|| ||
Yaṁ kiñci bhikkhave, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādānīyaṁ,||
ayaṁ vuccati rūp'ūpādāna-k-khandho.|| ||
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ,||
ayaṁ vuccati vedan'ūpādāna-k-khandho.|| ||
Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati saññ'ūpādāna-k-khandho.|| ||
Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati saṅkhār'ūpādāna-k-khandho.|| ||
[48] Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati viññāṇ'ūpādāna-k-khandho.|| ||
Ime vuccanti bhikkhave,||
pañc'upādāna-k-khandhā" ti.|| ||