Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 48

Khandha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pañca ca bhikkhave, khandhe desissāmi,||
pañc'upādāna-k-khandhe ca.|| ||

Taṁ suṇātha||
sādhukaṁ manasi karotha||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ:|| ||

Bhagavā etad avoca.|| ||

"Katame ca bhikkhave, pañca-k-khandhā?|| ||

Yaṁ kiñci bhikkhave, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati rūpa-k-khandho.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati vedana-k-khandho.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati saññā-k-khandho.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati saṅkhāra-k-khandho.|| ||

Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
ayaṁ vuccati viññāṇa-k-khandho.|| ||

Ime vuccanti bhikkhave,||
pañca-k-khandhā.|| ||

 

§

 

Katame ca bhikkhave, pañc'upādāna-k-khandhā?|| ||

Yaṁ kiñci bhikkhave, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādānīyaṁ,||
ayaṁ vuccati rūp'ūpādāna-k-khandho.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ,||
ayaṁ vuccati vedan'ūpādāna-k-khandho.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati saññ'ūpādāna-k-khandho.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannā,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati saṅkhār'ūpādāna-k-khandho.|| ||

[48] Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bhahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sāsavaṁ upādāniyaṁ||
ayaṁ vuccati viññāṇ'ūpādāna-k-khandho.|| ||

Ime vuccanti bhikkhave,||
pañc'upādāna-k-khandhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement