Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 50

Dutiya Soṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Soṇo gahapati-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Soṇaṁ gahapati-puttaṁ Bhagavā etad avoca:|| ||

"Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
rūpaṁ na pajānanti||
rūpa-samudayaṁ na pajānanti||
rūpa-nirodhaṁ na pajānanti||
rūpa-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṁ na pajānanti||
vedanā-samudayaṁ na pajānanti||
vedanā-nirodhaṁ na pajānanti||
vedanā-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṁ na pajānanti||
saññā-samudayaṁ na pajānanti||
saññā-nirodhaṁ na pajānanti||
saññā-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre na pajānanti||
saṅkhāra-samudayaṁ na pajānanti||
saṅkhāra-nirodhaṁ na pajānanti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṁ na pajānanti,||
viññāṇa-samudayaṁ na pajānanti,||
viññāṇa-nirodhaṁ na pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

 


 

Ye ca kho keci Soṇa,||
samaṇā vā brahmaṇā vā||
rūpaṁ [51] pajānanti||
rūpa-samudayaṁ pajānanti||
rūpa-nirodhaṁ pajānanti||
rūpa-nirodhāgāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṁ pajānanti||
vedanā-samudayaṁ pajānanti||
vedanā-nirodhaṁ pajānanti||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṁ pajānanti||
saññā-samudayaṁ pajānanti||
saññā-nirodhaṁ pajānanti||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre pajānanti||
saṅkhārasamudayaṁ pajānanti||
saṅkhāra-nirodhaṁ pajānanti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṁ pajānanti||
viññāṇa-samudayaṁ pajānanti||
viññāṇa-nirodhaṁ pajānanti||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti" ti.|| ||

 


Contact:
E-mail
Copyright Statement