Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 50
Dutiya Soṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Soṇo gahapati-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Soṇaṁ gahapati-puttaṁ Bhagavā etad avoca:|| ||
"Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
rūpaṁ na pajānanti||
rūpa-samudayaṁ na pajānanti||
rūpa-nirodhaṁ na pajānanti||
rūpa-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṁ na pajānanti||
vedanā-samudayaṁ na pajānanti||
vedanā-nirodhaṁ na pajānanti||
vedanā-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṁ na pajānanti||
saññā-samudayaṁ na pajānanti||
saññā-nirodhaṁ na pajānanti||
saññā-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre na pajānanti||
saṅkhāra-samudayaṁ na pajānanti||
saṅkhāra-nirodhaṁ na pajānanti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṁ na pajānanti,||
viññāṇa-samudayaṁ na pajānanti,||
viññāṇa-nirodhaṁ na pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci Soṇa,||
samaṇā vā brahmaṇā vā||
rūpaṁ [51] pajānanti||
rūpa-samudayaṁ pajānanti||
rūpa-nirodhaṁ pajānanti||
rūpa-nirodhāgāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṁ pajānanti||
vedanā-samudayaṁ pajānanti||
vedanā-nirodhaṁ pajānanti||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṁ pajānanti||
saññā-samudayaṁ pajānanti||
saññā-nirodhaṁ pajānanti||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre pajānanti||
saṅkhārasamudayaṁ pajānanti||
saṅkhāra-nirodhaṁ pajānanti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||
■
Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṁ pajānanti||
viññāṇa-samudayaṁ pajānanti||
viññāṇa-nirodhaṁ pajānanti||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṁ ca||
diṭṭhe'va dhamme sayaṁ abhiññā||
sacchi-katvā upasampajja viharanti" ti.|| ||