Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 51

Paṭhama Nandi-k-Khaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Aniccaṁ yeva bhikkhave,||
bhikkhu rūpaṁ||
'aniccan' ti passati.|| ||

Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṁ yeva bhikkhave,||
bhikkhu vedanaṁ||
'aniccan' ti passati.|| ||

Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṁ yeva bhikkhave,||
bhikkhu saññaṁ||
'aniccan' ti passati.|| ||

Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṁ yeva bhikkhave,||
bhikkhu saṅkhāre||
'aniccan' ti passati.|| ||

Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṁ yeva bhikkhave,||
bhikkhu viññāṇaṁ||
'aniccan' ti passati.|| ||

Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement