Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 51
Paṭhama Nandi-k-Khaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Aniccaṁ yeva bhikkhave,||
bhikkhu rūpaṁ||
'aniccan' ti passati.|| ||
Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Aniccaṁ yeva bhikkhave,||
bhikkhu vedanaṁ||
'aniccan' ti passati.|| ||
Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Aniccaṁ yeva bhikkhave,||
bhikkhu saññaṁ||
'aniccan' ti passati.|| ||
Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Aniccaṁ yeva bhikkhave,||
bhikkhu saṅkhāre||
'aniccan' ti passati.|| ||
Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Aniccaṁ yeva bhikkhave,||
bhikkhu viññāṇaṁ||
'aniccan' ti passati.|| ||
Yāyaṁ hoti sammā-diṭṭhi,||
sammāpassaṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccatī" ti.|| ||