Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga
Sutta 51
Dutiya Nandi-k-Khaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[52] "Rūpaṁ bhikkhave, yoniso manasi karotha,||
rūp-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Rūpaṁ bhikkhave, bhikkhu yoniso manasi karonto||
rūp-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
rūpasmiṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Vedanaṁ bhikkhave, yoniso manasi karotha,||
vedan-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Vedanaṁ bhikkhave bhikkhu yoniso manasi karonto||
vedan-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
vedanasmiṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Saññaṁ bhikkhave, yoniso manasi-karotha,||
saññ-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Saññaṁ bhikkhave bhikkhu yoniso manasi karonto||
saññ-ā-niccatña ca yathā-bhūtaṁ samanupassanto||
saññasmiṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Saṅkhāre bhikkhave, yoniso manasi-karotha,||
saṅkhār-a-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Saṅkhāraṁ bhikkhave bhikkhu yoniso manasi karonto||
saṅkhār-a-niccatañ ca yathā-bhūtaṁ samanupassanto||
saṅkhārasmiṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
■
Viññāṇaṁ bhikkhave, yoniso manasi-karotha,||
viññāṇ-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Viññāṇaṁ bhikkhave bhikkhu yoniso manasi karonto||
viññāṇ-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
viññāṇasmiṁ nibbindati.|| ||
Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||
Atta-Dīpa Vagga Pañcama