Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
5. Atta-Dīpa Vagga

Sutta 51

Dutiya Nandi-k-Khaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

[52] "Rūpaṁ bhikkhave, yoniso manasi karotha,||
rūp-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||

Rūpaṁ bhikkhave, bhikkhu yoniso manasi karonto||
rūp-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
rūpasmiṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Vedanaṁ bhikkhave, yoniso manasi karotha,||
vedan-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||

Vedanaṁ bhikkhave bhikkhu yoniso manasi karonto||
vedan-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
vedanasmiṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Saññaṁ bhikkhave, yoniso manasi-karotha,||
saññ-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||

Saññaṁ bhikkhave bhikkhu yoniso manasi karonto||
saññ-ā-niccatña ca yathā-bhūtaṁ samanupassanto||
saññasmiṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Saṅkhāre bhikkhave, yoniso manasi-karotha,||
saṅkhār-a-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||

Saṅkhāraṁ bhikkhave bhikkhu yoniso manasi karonto||
saṅkhār-a-niccatañ ca yathā-bhūtaṁ samanupassanto||
saṅkhārasmiṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Viññāṇaṁ bhikkhave, yoniso manasi-karotha,||
viññāṇ-ā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||

Viññāṇaṁ bhikkhave bhikkhu yoniso manasi karonto||
viññāṇ-ā-niccatañ ca yathā-bhūtaṁ samanupassanto||
viññāṇasmiṁ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo,||
nandi-rāga-k-khayā cittaṁ vimuttaṁ||
'su-vimuttan' ti vuccati.|| ||

Atta-Dīpa Vagga Pañcama

 


Contact:
E-mail
Copyright Statement