Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga
Sutta 53
Upaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][wrrn][olds][bodh] Sāvatthiyaṁ:|| ||
3. "Upayo bhikkhave,||
avimutto,||
anupayo vimutto.|| ||
Rūpūpayaṁ bhikkhave, viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
rūp-ā-rammaṇaṁ rūpa-p-patiṭṭhaṁ nandūpasevanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
Saṅkhār'ūpayaṁ vā bhikkhave, viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
saṅkhārā'rammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
5. Yo bhikkhave evaṁ vadeyya:|| ||
Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṁ vā||
gatiṁ vā||
cutiṁ vā||
uppattiṁ vā||
vuḍḍhiṁ vā||
virūḷhiṁ vā||
vepullaṁ vā||
paññāpessāmīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
6. Rūpa dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
7. Vedanāya dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
8. Saññā dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
9. Saṅkhāra dhātuyā ce bhikkhave,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
10. Viññāṇa dhātuyā ce bhikkhave,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
11. Tad appatiṭṭaṭhitaṁ||
viññāṇaṁ avirūḷhaṁ||
anabhisaṁ- [54] khārañ ca vimuttaṁ,||
vimutt'attā ṭhitaṁ||
ṭhitattā santusitaṁ,||
santusitattā na paritassati||
aparitassaṁ paccattaññ eva parinibbāyati.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||