Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga

Sutta 54

Bīja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pañcamāni bhikkhave bījajātāni.|| ||

Katamāni pañca?|| ||

Mūla bījaṁ||
khandha-bījaṁ||
agga-bījaṁ||
phalu-bījam||
bījabījaññ'eva pañcamaṁ.|| ||

Imāni cassu bhikkhave pañca bīja jātāni akhaṇḍāni apūtikāni avāt'ātapahatāni sārādāyīni sukha-sayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca bījajātāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyyan" ti?|| ||

"No h'etaṁ bhante."|| ||

"Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vāt'ātapahatāni asārādāyīni na sukha-sayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bījajātāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyyun" ti?|| ||

"No h'etaṁ bhante."|| ||

"Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukha-sayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bijajātāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyyun" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Seyyathā pi, bhikkhave,||
paṭhavi-dhātu evaṁ catasso viññāṇa-ṭ-ṭhitiyo daṭṭhabbā.|| ||

Seyyathā pi bhikkhave āpo-dhātu evaṁ nandirāgo daṭṭhabbo.|| ||

Seyyathā pi, bhikkhave,||
pañca bijajātāni evaṁ viññāṇaṁ s-ā-hāraṁ daṭṭhabbaṁ.|| ||

Rūpūpayaṁ bhikkhave viññāṇaṁ tiṭṭha-mānaṁ [55] tiṭṭheyya.|| ||

Rūpā-rammaṇaṁ rūpa-p-patiṭṭhaṁ nand'upasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||

Vedan'ūpayaṁ vā bhikkhave||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya.|| ||

Vedanā-rammaṇaṁ vedana-p-patiṭṭhaṁ nand'upasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||

Saññ'ūpayaṁ vā bhikkhave||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya.|| ||

Saññā-rammaṇaṁ sañña-p-patiṭṭhaṁ nand'upasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||

Saṅkhār'ūpayaṁ vā bhikkhave||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya.|| ||

Saṅkhārā-rammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nand'upasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya,|| ||

Yo bhikkhave evaṁ vadeyya.|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṁ vā gatiṁ vā||
cutiṁ vā uppattiṁ vā||
vuḍḍhiṁ vā virūḷhiṁ vā||
vepullaṁ vā paññāpessāmīti n'etaṁ ṭhānaṁ vijjati.|| ||

Rūpa-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Vedanā-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Saññā-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Saṅkhāra-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Saṅkhāra-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Viññāṇa-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ patiṭṭhā viññāṇassa na hoti.|| ||

Tad appati-ṭ-ṭhitaṁ viññāṇaṁ avirūḷhaṁ anabhisaṅkhārañ ca vimuttaṁ||
vimutt'attā ṭhitaṁ,||
ṭhitattā santusitaṁ,||
santusitattā na paritassati,||
aparitassaṁ paccattaññeva parinibkhāyati:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement