Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga
Sutta 55
Udāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
"Tatra kho Bhagavā udānaṁ udānesi|| ||
'No c'assaṁ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
Evaṁ [56] adhimuccamāno bhikkhu chindeyy oram-bhāgiyāni saṁyojanānī" ti.|| ||
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Yathā kathaṁ pana bhante|| ||
'No c'assaṁ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
Evaṁ adhimuccamāno bhikkhu chindeyy oram-bhāgiyāni saṁyojanānī" ti?|| ||
"Idha bhikkhu, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attati vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ;|| ||
vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attati vā vedanaṁ,||
vedanasmiṁ vā attāṇaṁ,|| ||
saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññasmiṁ vā attāṇaṁ.|| ||
saṅkhāre attato samanupassati,||
saṅkhārāvantaṁ vā attāṇaṁ,||
attati vā saṅkhāraṁ,||
saṅkhārasmiṁ vā attāṇaṁ,|| ||
viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attati vā viññāṇṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
So aniccaṁ rūpaṁ 'aniccaṁ rūpan' ti yathā-bhūtaṁ na pajānāti.|| ||
Aniccaṁ vedanā 'aniccā vedanā' ti yathā-bhūtaṁ na pajānāti.|| ||
Aniccaṁ saññaṁ 'aniccā saññā' ti yathā-bhūtaṁ na pajānāti.|| ||
Anicce saṅkhāre 'aniccā saṅkhārā' ti yathā-bhūtaṁ na pajānāti.|| ||
Aniccaṁ viññāṇaṁ 'aniccaṁ viññāṇan' ti yathā-bhūtaṁ na pajānāti.|| ||
■
Dukkhaṁ rūpaṁ 'dukkhaṁ rūpan' ti yathā-bhūtaṁ na pajānāti.|| ||
Dukkhaṁ vedanaṁ 'dukkhā vedanā' ti yathā-bhūtaṁ na pajānāti.|| ||
Dukkhaṁ saññaṁ 'dukkhā saññā' ti yathā-bhūtaṁ na pajānāti.|| ||
Dukkhe saṅkhāre 'dukkhā saṅkhārā' ti yathā-bhūtaṁ na pajānāti.|| ||
Dukkhaṁ viññāṇaṁ 'dukkhaṁ viññāṇan' ti yathā-bhūtaṁ na pajānāti.|| ||
■
Anattaṁ rūpaṁ 'anattaṁ rūpan' ti yathā-bhūtaṁ na pajānāti.|| ||
Anattaṁ vedanaṁ 'anattā vedanā' ti yathā-bhūtaṁ na pajānāti.|| ||
Anattaṁ saññaṁ 'anattā saññā' ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Anatte saṅkhāre 'anattā saṅkhārā' ti yathā-bhūtaṁ na pajānāti.|| ||
Anattaṁ viññāṇaṁ 'Anantaṁ viññāṇan' ti yathā-bhūtaṁ na pajānāti.|| ||
■
Saṅkhataṁ rūpaṁ 'saṅkhataṁ rūpan' ti yathā-bhūtaṁ na pajānāti.|| ||
Saṅkhataṁ vedanaṁ 'saṅkhatā vedanā' ti yathā-bhūtaṁ na pajānāti.|| ||
Saṅkhataṁ saññaṁ 'saṅkhatā saññā' ti yathā-bhūtaṁ na pajānāti.|| ||
Saṅkhate saṅkhāre 'saṅkhatā saṅkhārā' ti yathā-bhūtaṁ na pajānāti.|| ||
Saṅkhataṁ viññāṇaṁ 'saṅkhataṁ viññāṇan' ti yathā-bhūtaṁ na pajānāti.|| ||
■
'Rūpaṁ vibhavissatī' ti yathā-bhūtaṁ na pajānāti.|| ||
'Vedanā vibhavissatī' ti yathā-bhūtaṁ na pajānāti.|| ||
'Saññā vibhavissatī' ti yathā-bhūtaṁ na pajānāti.|| ||
'Saṅkhārā vibhavissantī' ti yathā-bhūtaṁ na pajānāti.|| ||
'Viññāṇaṁ vibhavissatī' ti yathā-bhūtaṁ na pajānāti.|| ||
[57] Sutvā ca kho bhikkhu,||
ariya-sāvako ariyānaṁ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṁ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṁ attato samanupassati||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ,|| ||
na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ,|| ||
na saññā attato samanupassati,||
na saññā vanantaṁ vā attāṇaṁ,||
na attani vā saññaṁ||
na saññāya vā attāṇaṁ,|| ||
na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre attāṇaṁ,||
na saṅkhāresu vā attāṇaṁ,|| ||
na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ,|| ||
■
So aniccaṁ rūpaṁ 'aniccaṁ rūpan' ti yathā-bhūtaṁ pajānāti.|| ||
Aniccaṁ vedanaṁ 'aniccā vedanā' ti yathā-bhūtaṁ pajānāti.|| ||
Aniccaṁ saññaṁ 'aniccā saññāya' ti yathā-bhūtaṁ pajānāti.|| ||
Anicce saṅkhāre 'aniccā saṅkhārā' ti yathā-bhūtaṁ pajānāti.|| ||
Aniccaṁ viññāṇaṁ 'aniccaṁ viññāṇan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Dukkhaṁ rūpaṁ 'dukkhaṁ rūpan' ti yathā-bhūtaṁ pajānāti.|| ||
Dukkhaṁ vedanaṁ 'dukkhā vedanā' ti yathā-bhūtaṁ pajānāti.|| ||
Dukkhaṁ saññaṁ 'dukkhā saññā' ti yathā-bhūtaṁ pajānāti.|| ||
Dukkhe saṅkhāre 'dukkhā saṅkhārā' ti yathā-bhūtaṁ pajānāti.|| ||
Dukkhaṁ viññāṇaṁ 'dukkhaṁ viññāṇan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Anattaṁ rūpaṁ 'anattaṁ rūpan' ti yathā-bhūtaṁ pajānāti.|| ||
Anattaṁ vedanaṁ 'anattā vedanā' ti yathā-bhūtaṁ pajānāti.|| ||
Anattaṁ saññaṁ 'anattā saññā' ti yathā-bhūtaṁ pajānāti.|| ||
Anatte saṅkhāre anatte saṅkhāre' ti yathā-bhūtaṁ pajānāti.|| ||
Anattaṁ viññāṇaṁ 'Anantaṁ viññāṇan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Saṅkhataṁ rūpaṁ 'saṅkhataṁ rūpan' ti yathā-bhūtaṁ pajānāti.|| ||
Saṅkhataṁ vedanaṁ 'saṅkhataṁ vedanan' ti yathā-bhūtaṁ pajānāti.|| ||
Saṅkhataṁ saññaṁ 'saṅkhataṁ saññaṁ' ti yathā-bhūtaṁ pajānāti.|| ||
Saṅkhate saṅkhāre 'saṅkhatā saṅkhārā' ti yathā-bhūtaṁ pajānāti.|| ||
Saṅkhataṁ viññāṇaṁ 'saṅkhataṁ viññāṇan' ti yathā-bhūtaṁ pajānāti.|| ||
■
'Rūpaṁ vibhavissatī' ti yathā-bhūtaṁ pajānāti.|| ||
'Vedanā vibhavissatī' ti yathā-bhūtaṁ pajānāti.|| ||
'Saññā vibhavissatī' ti yathā-bhūtaṁ pajānāti.|| ||
'Saṅkhārā vibhavissantī' ti yathā-bhūtaṁ pajānāti.|| ||
'Viññāṇaṁ vibhavissatī' ti yathā-bhūtaṁ pajānāti.|| ||
■
So rūpassa vibhavā,||
vedanāya vibhavā,||
saññāya vibhavā,||
saṅkhārānaṁ vibhavā,||
viññāṇassa vibhavā||
evaṁ kho bhikkhu|| ||
'No c'assaṁ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
evaṁ adhimuccamāno bhikkhu chindeyy oram-bhāgiyāni saṁyojanānī" ti.|| ||
"Evaṁ vimuccamāno bhante, bhikkhu jindeyyoram-bhāgiyāni saṁyojanānīti.|| ||
Kathaṁ pana bhante, jānato kathaṁ pana passato anantarā āsavānaṁ khayo hotī" ti?|| ||
"Idha bhikkhu, a-s-sutavā puthujjano atasitāye ṭhāne tāsaṁ āpajjati, tāso heso bhikkhu, a-s-sutavato puthu-j-janassa|| ||
'No c'assaṁ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
Sutavā ca kho bhikkhu, ariya-sāvako atasitāye ṭhāne na tāsaṁ āpajjati.|| ||
Na heso bhikkhu, tāso sutavato ariya-sāvakassa|| ||
'No c'assaṁ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
[58] Rūpūpayaṁ va bhikkhu,||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
rūp-ā-rammaṇaṁ rūpa-p-patiṭṭhaṁ nandūpasevanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
Vedan'ūpayaṁ vā bhikkhu,||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
saṅkhārā'rammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
Saññ'ūpayaṁ vā bhikkhu,||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
saṅkhārā'rammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
Saṅkhār'ūpayaṁ vā bhikkhu,||
viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya,||
saṅkhārā'rammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjeyya.|| ||
So bhikkhu evaṁ vadeyya:|| ||
Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṁ vā||
gatiṁ vā||
cutiṁ vā||
uppattiṁ vā||
vuḍḍhiṁ vā||
virūḷhiṁ vā||
vepullaṁ vā||
paññāpessāmīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Rūpa dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Vedanāya dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Saññā dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Saṅkhāra dhātuyā ce bhikkhu,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Viññāṇa dhātuyā ce bhikkhu,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṁ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Tad appatiṭṭaṭhitaṁ||
viññāṇaṁ avirūḷhaṁ||
anabhisaṁ- [54] khārañ ca vimuttaṁ,||
vimutt'attā ṭhitaṁ||
ṭhitattā santusitaṁ,||
santusitattā na paritassati||
aparitassaṁ paccattaññ eva parinibbāyati.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti|| ||
Evaṁ kho bhikkhu, jānato evaṁ passato anantarā āsavānaṁ khāyo hotī" ti.|| ||