Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga
Sutta 56
Upādāna Parivatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho,||
[59] vedan'ūpādā-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
■
Yāva kīvañc'āhaṁ, bhikkhave,||
ime pañc'upādāna-k-khandhe||
catu-parivattaṁ||
yathā-bhūtaṁ nābbhaññāsiṁ,||
n'eva tāvāhaṁ, bhikkhave,||
sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā||
pajāya sa-deva-manussāya anuttaraṁ||
sammā-sambodhiṁ||
abhisambuddhoti paccaññāsiṁ.|| ||
Yato ca khohaṁ bhikkhave,||
ime pañc'upādāna-k-khandhe catu-parivattaṁ||
yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave, sa-devake loke||
sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇīyā||
pajāya sadeva-manussāya anuttaraṁ||
sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||
■
Kathaṁ catu-parivattaṁ?|| ||
Rūpaṁ abbhaññāsiṁ,||
rūpa-samudayaṁ abbhaññāsiṁ,||
rūpa-nirodhaṁ abbhaññāsiṁ,||
rūpa-nirodha-gāminiṁ paṭipadaṁ abbhaññāsiṁ;|| ||
vedanaṁ abbhaññāsiṁ,||
vedanā-samudayaṁ abbhaññāsiṁ,||
vedanā-nirodhaṁ abbhaññāsiṁ,||
vedanā-nirodha-gāminiṁ paṭipadaṁ abbhaññāsiṁ;|| ||
saññaṁ abbhaññāsiṁ,||
saññā-samudayaṁ abbhaññāsiṁ,||
saññā-nirodhaṁ abbhaññāsiṁ,||
saññā-nirodha-gāminiṁ paṭipadaṁ abbhaññāsiṁ;|| ||
saṅkhāre abbhaññāsiṁ,||
saṅkhāra-samudayaṁ abbhaññāsiṁ,||
saṅkhāra-nirodhaṁ abbhaññāsiṁ,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ abbhaññāsiṁ;|| ||
viññāṇaṁ abbhaññāsiṁ,||
viññāṇa-samudayaṁ abbhaññāsiṁ,||
viññāṇa-nirodhaṁ abbhaññāsiṁ,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ abbhaññāsiṁ.|| ||
§
Katamañ ca bhikkhave, rūpaṁ?|| ||
Cattaro ca mahā-bhūtā,||
catunnañ ca mahā-bhūtānaṁ upādāya rūpaṁ.|| ||
Idaṁ vuccati bhikkhave, rūpaṁ.|| ||
Āhāra-samudayā rūpa-samudayo,||
āhāra-nirodhā rūpa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo rūpa-nirodha-gāminī paṭipadā||
seyyath'īdaṁ:|| ||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ rūpaṁ abhiññāya||
evaṁ rūpa-samudayaṁ abhiññāya||
evaṁ rūpa-nirodhaṁ abhiññāya||
evaṁ rūpa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
rūpassa nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ rūpaṁ abhiññāya||
evaṁ rūpa-samudayaṁ abhiññāya||
evaṁ rūpa-nirodhaṁ abhiññāya||
evaṁ rūpa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
rūpassa nibbidā||
virāgā nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamā ca bhikkhave, vedanā?|| ||
Chayime ca bhikkhave, [60] vedanā-kāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Ayaṁ vuccati bhikkhave, vedanā.|| ||
Phassa-samudayā vedanā-samudayo,||
phassa-nirodhā vedanā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāmīni paṭipadā||
seyyath'īdaṁ:|| ||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ vedanaṁ abhiññāya||
evaṁ vedanā-samudayaṁ abhiññāya||
evaṁ vedanā-nirodhaṁ abhiññāya||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
vedanāya nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā||
ye su-paṭipannā,||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ vedanaṁ abhiññāya||
evaṁ vedanā-samudayaṁ abhiññāya||
evaṁ vedanā-nirodhaṁ abhiññāya||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
vedanāya nibbidā||
virāgā nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamā ca bhikkhave, saññā?|| ||
Chayime bhikkhave, saññā-kāyā||
rūpa-saññā||
sadda-saññā||
gandha-saññā||
rasa-saññā||
phoṭṭhabba-saññā||
dhamma-saññā.|| ||
Ayaṁ vuccati bhikkhave, saññā.|| ||
Phassa-samudayā saññā-samudayo,||
phassa-nirodhā saññā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī-paṭipadā||
seyyath'īdaṁ:|| ||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saññaṁ abhiññāya||
evaṁ saññā-samudayaṁ abhiññāya||
evaṁ saññā-nirodhaṁ abhiññāya||
evaṁ saññā-nirodha-gāminiṁ paṭipadaṁ||
abhiññāya saññāya||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katame ca bhikkhave, saṅkhārā?|| ||
Chayime bhikkhave, cetanākāyā:||
rūpa-sañcetanā||
sadda-sañcetanā||
gandha-sañcetanā||
rasa-sañcetanā||
phoṭṭhabba-sañcetanā||
dhamma-sañcetanā.|| ||
Ime vuccanti bhikkhave, saṅkhārā.|| ||
Phassa-samudayā saṅkhāra-samudayo,||
phassa-nirodhā saṅkhāra-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā||
seyyath'īdaṁ:|| ||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saṅkhāre abhiññāya||
evaṁ saṅkhārā-samudayaṁ abhiññāya||
evaṁ saṅkhāra-nirodhaṁ abhiññāya||
evaṁ saṅkhāra-nirodha-gāminiṁ paṭipadaṁ||
abhiññāya saṅkhārāya||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamā ca bhikkhave, viññāṇaṁ?|| ||
Chayime bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṁ,||
sota-viññāṇaṁ,||
ghāna-viññāṇaṁ||
jivhā-viññāṇaṁ,||
kāya-viññāṇaṁ,||
mano-viññāṇaṁ.|| ||
Idaṁ vuccati bhikkhave, viññāṇaṁ.|| ||
Nāma-rūpa-samudayā viññāṇa-samudayo,||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā||
seyyath'īdaṁ:|| ||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ viññāṇaṁ abhiññāya||
evaṁ viññāṇa-samudayaṁ abhiññāya||
evaṁ viññāṇa-nirodhaṁ abhiññāya||
evaṁ viññāṇa-nirodha-gāminiṁ paṭipadaṁ||
abhiññāya viññāṇassa||
nibbidā [61] virāgāya||
nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā,||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ viññāṇaṁ abhiññāya||
evaṁ viññāṇa-samudayaṁ abhiññāya||
evaṁ viññāṇa-nirodhaṁ abhiññāya||
evaṁ viññāṇa-nirodha-gāminiṁ paṭipadaṁ||
abhiññāya viññāṇassa||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā||
ye suvimuttā||
te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāyā" ti.|| ||