Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga
Sutta 57
Satta-ṭ-Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Satta-ṭ-ṭhāna-kusalo bhikkhave, bhikkhu ti-vidh'ūpaparikkhī imasmiṁ Dhamma-Vinaye kevalī vusitavā 'uttama-puriso' ti vuccati.|| ||
Kathañ ca bhikkhave, bhikkhu satta-ṭ-ṭhāna-kusalo hoti?|| ||
[62] Idha bhikkhave, bhikkhu||
rūpaṁ pajānāti,||
rūpas-amudayaṁ pajānāti,||
rūpa-nirodhaṁ pajānāti,||
rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
rūpassa assādaṁ pajānāti,||
rūpassa ādīnavaṁ pajānāti,||
rūpassa nissaraṇaṁ pajānāti.|| ||
Vedanaṁ pajānāti,||
vedanā-samudayaṁ pajānāti,||
vedanā-nirodhaṁ pajānāti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
vedanāya assādaṁ pajānāti,||
vedanāya ādinavāṁ pajānāti,||
vedanāya nissaraṇaṁ pajānāti.|| ||
Saññaṁ pajānāti,||
saññā-samudayaṁ pajānāti,||
saññā-nirodhaṁ pajānāti,||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
saññāya assādaṁ pajānāti,||
saññāya ādināṁ pajānāti,||
saññassa nissaraṇaṁ pajānāti.|| ||
Saṅkhāre pajānāti,||
saṅkhāra-samudayaṁ pajānāti,||
saṅkhārā-nirodhaṁ pajānāti,||
saṅkhārā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
saṅkhāresu assādaṁ pajānāti,||
saṅkhārānaṁ ādīnavaṁ pajānāti,||
saṅkhārānaṁ nissaraṇaṁ pajānāti.|| ||
Viññāṇaṁ pajānāti,||
viññāṇa-samudayaṁ pajānāti,||
viññāṇa-nirodhaṁ pajānāti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
viññāṇassa assādaṁ pajānāti,||
viññāṇassa ādīnavaṁ pajānāti,||
viññāṇassa nissaraṇaṁ pajānāti.|| ||
Katamañ ca bhikkhave, rūpaṁ?|| ||
Cattāro ca mahā-bhūtā catunnañ ca mahā-bhūtānaṁ upādāya rūpaṁ.|| ||
Idaṁ vuccati bhikkhave rūpaṁ.|| ||
Āhāra-samudayā rūpa-samudayo,||
āhāra-nirodhā rūpa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo rūpa-nirodha-gāminī paṭipadā,||
seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rūpassa assādo.|| ||
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ rūpassa ādīnavo.|| ||
Yo rūpasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ idaṁ rūpassa nissaraṇaṁ.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ rūpaṁ abhiññāya||
evaṁ rūpa-samudayaṁ abhiññāya||
evaṁ rūpa-nirodhaṁ abhiññāya||
evaṁ rūpa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ rūpassa assādaṁ abhiññāya||
evaṁ rūpassa ādīnavaṁ abhiññāya||
evaṁ rūpassa nissaraṇaṁ abhiññāya||
rūpassa nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ rūpaṁ abhiññāya||
evaṁ rūpa-samudayaṁ abhiññāya||
evaṁ rūpa-nirodhaṁ abhiññāya||
evaṁ rūpa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ rūpassa assādaṁ abhiññāya||
evaṁ rūpassa ādīnavaṁ abhiññāya||
evaṁ rūpassa [63] nissaraṇaṁ abhiññāya||
rūpassa nibbidā||
virāgā nirodhā anupādā vimuttā||
te suvimuttā,||
ye suvimuttā||
te kevalino,||
ye kevalino||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamā ca bhikkhave, vedanā?|| ||
Chayime bhikkhave, vedanākāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-samphassajā vedanā||
jivhā-samphassajā vedanā||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Ayaṁ vuccati bhikkhave, vedanā.|| ||
Phassa-samudayā vedanā-samudayo,||
phassa-nirodhā vedanā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā,||
seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ vedanāya assādo.|| ||
Yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṁ vedanāya ādīnavo.|| ||
Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ vedanāya nissaraṇaṁ.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ vedanaṁ abhiññāya||
evaṁ vedanā-samudayaṁ abhiññāya||
evaṁ vedanā-nirodhaṁ abhiññāya||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ vedanāya assādaṁ abhiññāya||
evaṁ vedanāya ādīnavaṁ abhiññāya||
evaṁ vedanāya nissaraṇaṁ abhiññāya||
vedanāya nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ vedanaṁ abhiññāya||
evaṁ vedanā-samudayaṁ abhiññāya||
evaṁ vedanā-nirodhaṁ abhiññāya||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ vedanāya assādaṁ abhiññāya||
evaṁ vedanāya ādīnavaṁ abhiññāya||
evaṁ vedanāya nissaraṇaṁ abhiññāya||
vedanāya nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
Ye suvimuttā||
te kevalino||
ye kevalino vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamā ca bhikkhave saññā?|| ||
Chayive bhikkhave saññākāya:||
rūpa-saññā,||
sadda-saññā,||
gandha-saññā,||
rasa-saññā,||
phoṭṭhabba-saññā,||
dhamma-saññā.|| ||
Ayaṁ vuccati bhikkhave, saññā.|| ||
Phassa-samudayā saññā-samudayo,||
phassa-nirodhā saññā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī paṭipadā,||
seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saññāya assādo.|| ||
Yā saññā aniccā dukkhā vipariṇāma-dhammā,||
ayaṁ saññāya ādīnavo.|| ||
Yo saññāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saññāya nissaraṇaṁ.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saññaṁ abhiññāya||
evaṁ saññā-samudayaṁ abhiññāya||
evaṁ saññā-nirodhaṁ abhiññāya||
evaṁ saññā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ saññāya assādaṁ abhiññāya||
evaṁ saññāya ādīnavaṁ abhiññāya||
evaṁ saññāya nissaraṇaṁ abhiññāya||
saññāya nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saññaṁ abhiññāya||
evaṁ saññā-samudayaṁ abhiññāya||
evaṁ saññā-nirodhaṁ abhiññāya||
evaṁ saññā-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ saññāya assādaṁ abhiññāya||
evaṁ saññāya ādīnavaṁ abhiññāya||
evaṁ saññāya nissaraṇaṁ abhiññāya||
saññāya nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
te kevalino||
ye kevalino||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katame ca bhikkhave, saṅkhārā?|| ||
Chayime bhikkhave cetanā-kāyā:||
rūpa-sañcetanā||
sadda-sañcetanā||
gandha-sañcetanā||
rasa-sañcetanā||
phoṭṭhabba-sañcetanā||
dhamma-sañcetanā.|| ||
Ime vuccanti bhikkhave saṅkhārā.|| ||
Phassa-samudayā saṅkhārā-samudayo,||
phassa-nirodhā saṅkhārā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī paṭipadā,||
seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saṅkhārānaṁ assādo.|| ||
Yā saṅkhārā aniccā dukkhā vipariṇāma-dhammā,||
ayaṁ saṅkhārānaṁ ādīnavo.|| ||
Yo saṅkhāresu chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saṅkhārānaṁ nissaraṇaṁ.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saṅkhāre abhiññāya||
evaṁ saṅkhāra-samudayaṁ abhiññāya||
evaṁ saṅkhāra-nirodhaṁ abhiññāya||
evaṁ saṅkhāra-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ saṅkhārassa assādaṁ abhiññāya||
evaṁ saṅkhāre ādīnavaṁ abhiññāya||
evaṁ saṅkhārassa nissaraṇaṁ abhiññāya||
saṅkhārassa nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṁ Dhamma-Vinaye gādhanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ saṅkhāre abhiññāya||
evaṁ saṅkhāra-samudayaṁ abhiññāya||
evaṁ saṅkhāra-nirodhaṁ abhiññāya||
evaṁ saṅkhāra-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ saṅkhārassa assādaṁ abhiññāya||
evaṁ saṅkhāre ādīnavaṁ abhiññāya||
evaṁ saṅkhārassa nissaraṇaṁ abhiññāya||
saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
Ye suvimuttā||
te kevalino||
ye kevalino||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
■
Katamañ ca bhikkhave, viññāṇaṁ?|| ||
Chayime bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṁ,||
sota-viññāṇaṁ,||
ghāṇa-viññāṇaṁ,||
jivhā-viññāṇaṁ,||
kāya-viñañāṇaṁ,||
mano-viññāṇaṁ.|| ||
Idaṁ vuccati bhikkhave, viññāṇaṁ.|| ||
Nāma-rūpa-samudayā viññāṇa-samudayo,||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā,||
seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ viññāṇassa assādo.|| ||
Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ viññāṇassa ādīnavo.|| ||
Yo viññāṇasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ viññāṇassa nissaraṇaṁ.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ viññāṇaṁ abhiññāyaṁ||
evaṁ viññāṇa-samudayaṁ abhiññāya||
evaṁ viññāṇa-nirodhaṁ abhiññāya||
evaṁ viññāṇa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ viññāṇassa assādaṁ abhiññāya||
evaṁ viññāṇassa ādīnavaṁ abhiññāya||
evaṁ viññāṇassa nissaraṇaṁ abhiññāya||
viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā||
ye su-paṭipannā||
te imasmiṁ||
Dhamma-Vinaye gādhanti.|| ||
[65] Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṁ viññāṇaṁ abhiññāya||
evaṁ viññāṇa-samudayaṁ abhiññāya||
evaṁ viññāṇa-nirodhaṁ abhiññāya||
evaṁ viññāṇa-nirodha-gāminiṁ paṭipadaṁ abhiññāya||
evaṁ viññāṇassa assādaṁ abhiññāya||
evaṁ viññāṇassa ādīnavaṁ abhiññāya||
evaṁ viññāṇassa nissaraṇaṁ abhiññāya||
viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṁ tesaṁ n'atthi paññā-panāya.|| ||
Evaṁ kho bhikkhave, bhikkhu satta-ṭ-ṭhāna-kusalo hoti.|| ||
§
Kathañ ca bhikkhave, bhikkhu ti-vidh'ūpaparikkhī hoti?|| ||
Idha, bhikkhave, bhikkhu dhātuso upapari-k-khati.|| ||
Āyatanaso upapari-k-khati.|| ||
Paṭicca-samuppādaso upapari-k-khati.|| ||
Evaṁ kho bhikkhave, bhikkhu ti-vidh'ūpaparikkhī hoti|| ||
Satta-ṭ-ṭhāna-kusalo bhikkhave,||
bhikkhu ti-vidh'ūpaparikkhī||
imasmiṁ dhamma vinaye kevalī vusitavā uttama-purisoti vuccatī" ti.|| ||