Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
7. Arahatta Vagga
Sutta 63
Upādiyamāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Upādiyamāno kho bhikkhu, baddho Mārassa,||
anupādiyamāno mutto pāpimato" ti.|| ||
[74] Aññātaṁ Bhagavā!|| ||
Aññātaṁ sugatā!" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī" ti?|| ||
"Rūpaṁ kho bhante, upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Vedanaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Saññaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Saṅkhāra upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Viññāṇaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Imssa khv'āhaṁ bhante, Bhagavatā||
saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī" ti.|| ||
"Sādhu sādhu bhikkhu!|| ||
Sādhu kho tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.|| ||
Rūpaṁ kho bhikkhu, upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Vedanaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Saññaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Saṅkhāre upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Viññāṇaṁ upādiyamāno baddho Mārassa,||
anupādiyamāno mutto pāpimato.|| ||
Imassa kho bhikkhu,||
mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||
Atha kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pana so bhikkhu arahataṁ ahosīti.|| ||