Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
7. Arahatta Vagga

Sutta 64

Maññamāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ [75] etad avoca:|| ||

"Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Maññamāno kho bhikkhu, baddho Mārassa,||
anmañña-māno mutto pāpimato" ti.|| ||

Aññātaṁ Bhagavā!|| ||

Aññātaṁ sugatā!" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī" ti?|| ||

"Rūpaṁ kho bhante, mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Vedanaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saññaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saṅkhāra mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Viññāṇaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Imssa khv'āhaṁ bhante, Bhagavatā||
saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī" ti.|| ||

"Sādhu sādhu bhikkhu!|| ||

Sādhu kho tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.|| ||

Rūpaṁ kho bhikkhu, mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Vedanaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saññaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saṅkhāre mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Viññāṇaṁ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Imassa kho bhikkhu,||
mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement