Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
7. Arahatta Vagga

Sutta 70

Rajanīya-Saṇṭhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo" ti.|| ||

"Aññātaṁ Bhagavā,||
aññātaṁ sugatā" ti.|| ||

"Yathā-kathaṁ pana tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī" ti?|| ||

"Rūpaṁ kho bhante, rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||

Vedanā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||

Saññā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||

Saṅkhārā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||

Viññāṇaṁ rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||

Imassa khvā'haṁ bhante, Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī" ti.

"Sādhu sādhu bhikkhu,||
sādhu kho tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.|| ||

Rūpaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||

Vedanā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||

Saññā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||

Saṅkhārā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||

Viññāṇaṁ rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosī" ti.|| ||

 


Contact:
E-mail
Copyright Statement