Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
7. Arahatta Vagga
Sutta 70
Rajanīya-Saṇṭhita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo" ti.|| ||
"Aññātaṁ Bhagavā,||
aññātaṁ sugatā" ti.|| ||
"Yathā-kathaṁ pana tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī" ti?|| ||
"Rūpaṁ kho bhante, rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||
Vedanā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||
Saññā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||
Saṅkhārā rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||
Viññāṇaṁ rajanīyasaṇṭhitaṁ,||
tatra me chando pahātabbo.|| ||
Imassa khvā'haṁ bhante, Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī" ti.
"Sādhu sādhu bhikkhu,||
sādhu kho tvaṁ bhikkhu,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.|| ||
Rūpaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||
Vedanā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||
Saññā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||
Saṅkhārā rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||
Viññāṇaṁ rajanīyasaṇṭhitaṁ,||
tatra te chando pahātabbo.|| ||
Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||
Atha kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pana so bhikkhu arahataṁ ahosī" ti.|| ||